SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । त्येष विधिन भवति । इह त्यग्रहणं न कर्तव्यम् । कथं युवतितरवामरुतरा । हृदंतत्वायुवतिशब्दस्य मृत्संज्ञा वामोरुशब्दा स्यापि मृदमृदारेकादेशी मृद्ग्रहणेन गृह्यते । अजादिषु हलन्तादाप विधास्यति डापि च टिखेन भवितव्यमिति एकादेशी नास्ति तस्मात् ङयाप्ग्रहणं कर्तव्यम् । स्वौजसमौट्छष्टाभ्यांभिस्भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङयोस्सुप् ॥२॥ ड्याम्मृदः स्वादयो भवन्ति । उत्साराद्यनुवन्धनाशः अनेन विहितानां स्वादीनां कर्मणीवित्येवमादिना विभक्तिनियमसाधने स्वार्थ इति वचन नियमश्च ज्ञातव्यः । मन्तात्तु कुमारी। कुमार्यो । कुमार्यः । कुमारीम् । कुमार्यो । कुमारीः । कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमार्यै। कुमारीभ्याम् । कुमारीभ्यः : कुमार्थाः । कुमारीभ्याम् । कुमारीम्यः । कुमार्याः । कुमार्योः । कुमारीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । प्राबन्तात् । माला । माले । मालाः । मालां । माले। मालाः । मालया । मालाभ्याम् । मालाभ्यः । मालायै। मालाभ्याम् । मालाभ्यः । मालायाः। मालाभ्याम् । मालाभ्यः । मालायाः। माल योः । मालानाम् । मालायाम् । मालयोः । मालासु । एवमावंतात् । दामाबहुराजादयो नेयाः । मृदः दूषद् । दृषदौ । दूषदः । द्रुषदम् । दूषदौ । दृषदः । दृषदा । इषद्भ्याम् । दृषद्भिः । दूषदे। दूषद्भ्याम् । दूषद्भ्यः । द्वषदः । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषदोः। दृषदाम् । दृषदि । दृषदोः । दूषत्सु । स्त्रियाम् ॥३॥ स्त्रियामिति प्रकृतिविशेषणम् । यदित ऊर्द्ध मनुक्रमिष्यामः स्त्रिया वर्तमानान्मृदः स्वार्थे तद्वेदितव्यम् यदि स्त्रियाम
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy