SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । माङि लुङ् ॥ १५२ ॥ माङि वाचि लुङ् भवति । सर्वलकारापवादः। मा कार्करधर्मम् । मा हार्षीत्परत्वम् । डकारः प्रतिषेधवाचिनो माशब्दस्य ग्रहणं यथा स्यादित्येवमर्थः । सस्मे लङ् च ॥ १५३ ॥ सह स्मशब्देन वर्तते सस्मः । तस्मिन् माडि वाधि लङ भवति लुङ्छ । मा स्म क्रुध्यत् । मा स्म हरत् । म स्म हार्षीत् । asses इत्यभयनन्दिविरचितायां जैनेंद्रमहावृत्तौ द्वितीयाध्यायस्य तृतीयः पादः समाप्तः CA
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy