SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३३८ महावृत्तिसहितम् । स्मशब्दे वाचि लेोभवति लिङो बाधकः । अंग हम राजन् दानं देहि व्रतं रक्ष । कालसमयवेलासु तुम् वा ॥ १४४ ॥ 1 काल समय वेला इत्येतेषु वाक्षु धोः तुम् भवति वा । कालो भोक्तुम् । समय भोक्तुम् । वेला भोक्तुम् वा । वावचनाद्यथाप्राप्तं च भवति । कालो भोक्तव्यस्य । प्रैषादिग्रहणमनुवर्तते तेनेह न भवति । कालः पचति भूतानि कालः संहरति प्रजाः कालः सुप्तेषु जागर्ति काठी हि दुरतिक्रमः । लिङ् यदि ॥ १४५ ॥ यsaब्दप्रयोगे कालादिषु वाक्षु धोर्लिङ् भवति । तुमोउपवादः । कालो यत्प्रजां कुर्वीत भवान् । समयो यद्भुञ्जीत भवान् । वेला थच्छयोत भवान् । केचिद्वेत्यनुवर्तयन्ति तेषां यथाप्राप्तमपि । तृव्याश्चार्हे ॥ ९४६ ॥ कर्तरि गम्यमाने तृव्याश्च भवन्ति अर्हतीत्यः । लिङ् च । भवान् खलु कन्यायाः वोढा । भवता कन्या वोढour वहनीया वाह्या । भवान् खलु कन्यां वहेत् भवान् यो - ग्यइत्यर्थः । अर्हेऽर्थे लिहा विधीयमानेन वृचो व्यानां च बाधा मा भूत् इति पुनर्विधानम् । काधमर्ययोर्णिन् ॥ १४७ ॥ मनोज्ञादिपाठाद्वुञ् । अधमं अवश्य भाव प्रावश्यकम् । ऋणमस्य अधमर्णः तद्भाव अधमर्यम् । आवश्यकाधमण्य विशिष्टे स्यार्थे कर्तरि णिन् भवति । अवश्यंहारी । मयूरव्यंसकादित्वात्सविधिः । शर्तदायी । सहस्त्रंदायी । निष्कदायी साधमर्येवेन इति कर्मणि तायाः प्रतिषेधः ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy