SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । समिदम् । अन्यथा परपुत्रपरिष्वञ्जनेपि स्यात् । सुखमिति किम् । कटकानां मर्दनम् । करणाधिकरणयोः ॥ ८ ॥ करणे ऽधिकरणे च कारकेऽभिधेये युट् भवति । घनाद्यपवाद । करणे इधमत्रश्चनः । पलाशशातनः । असिलवन, । कर्मणि ता। कृतीति तासः । अधिकरणे गोदोहनी । शक्रधानी । तिलपीडनी। परत्वात् क्त्यादिक स्त्रीत्यं बाधते । पंखौ घः प्रायेण ॥ १०० ॥ करणाधिकरणयोरिति वर्तते पंल्लिगसज्ञायां गम्यमानायां घो भवति प्रायेण । घकार:वादेघः इत्यत्र विशेषणार्थः । प्रच्छदः। उरच्छदः । लव माखनः । अधिकरणे । एत्य कुर्वन्त्य स्मिनाकरः । मालवः । आपवः । पुग्रहणं किन् । प्रधानम् । विचवनी। नपुंसकलिंगा स्त्रीलिगा चेयं सज्ञा । खाविति किम् । हरणा दण्डः। प्रायेणेति किम् । क्वचिन्न भवति । प्रसाधनः। दोहनः । हृस्नोवे घञ् ॥ १०१ ॥ हस इत्येताभ्या अवशब्दे वाचि घञ् भवति करणाधिन करणयाः पुंखौ । अवहारः। अवतारः । कथमसंज्ञायामवतारो नद्या इति चिन्त्यमेतत् । हलः ॥ १०२ ॥ हलन्ताद्धो भवति करणाधिकरणया: पुंखौ। घापवादोऽयम् । वेदः नेगः वेशः गधः संगः विषंगः । तैलोदकम् । घृतोदकम् । नास्त्यत्र धजि घे वा विशेषः । इमानि तो दाहरणानि । खेलः नामार्गः अपामार्ग प्रासादः श्राखानः । प्रायेणेति अनुवर्तनान् हलन्तेम्य. केभ्यश्चित् घञ् न भवति घ एव भवति । अधिकरणे कषः निकषः निगसः गोचरः प्रापणः करणे सचर
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy