________________
३२०
महावृत्तिमाहितम् । भित्तिरन्या । विदा द्वैधीकरणे । छित्तिरन्या । विदा विचारणे। वित्तिरन्या । क्षिपा प्रेरणे क्षिप्तिरन्या । गुहा गिर्योषध्योः । गूढिरन्या। कहा । नद्याम् । कुहना अन्या। आरा शस्त्रधाम् । आर्तिरन्या । तारा ज्योतिषि । तार्णिरन्या । एपि कृते दीत्वमनयोनिपातनात् । वपा भेदोविशेषे। उप्तिरन्या । वश्या शरीरगतस्लेहे उष्टिरन्या । सृजा शरीर संस्कारे । मृष्टिरन्या । धारा वर्षप्रपाते । धृतिरन्या । निपातनादात्वम् । पेर्जिश्च । कपा । गोधा । हारा । रेखा । लेखा । नियातनादेव । चूहा । वीडा॥
चिन्तिपजिथिकुम्भिचर्चः ॥ ८ ॥ चिन्त्यादिभ्यो धुभ्यः स्त्रियामक भवति । युचोऽपवादोऽयम् । चिन्ता । पूजा । कथा । कुता । च ॥
प्रातो गौ ॥ ८८ ॥ आकारान्तेभ्यो धुभ्यः गौवाचि अङ् भवति । तरपवादः । प्रदा । प्रधा। प्रपिबन्त्यस्यां प्रपा । पिबतेर्भावे तिर्विहितः। प्रज्ञाश्रद्धा वृत्तिभ्यो णः तिरोन्तीविति प्रयोगात अदन्त रोर्गिवतिः । श्रद्धा । अन्तर्धा ॥
रायासीन्यपट्टिविन्दिविदो युच् ॥ ८॥
रयन्तेभ्यः पास अन्थि हि वन्दि विद्वत्येतेभ्यो धुभ्यः स्त्रियां युच भवति । ग्यन्तात् अस्त्यादिति इतरेभ्यः सरोहल इत्यकारः प्राप्तः विदे क्तिः प्राप्तः । कारणा । गणना । काम. ना। पासना । अन्य ना । घहना । वन्दना । वेदना । वेदना भनुभयेवेदनाद्गइष्टव्या। इषोऽनिच्छायां युज वक्तव्यः । अन्वेष णा । परेर्वा । पर्येषणा । परीष्टिः । युड्व्या बहुलमिति वा भविष्यति । व्यानां स्त्रीत्याः प्रवाधका इत्युक्तम् । तेन आस्था उपास्था ॥