SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ mommandu Sadananesamataman जैनेन्द्रव्याकरणम्। परस्यादेः॥५१॥ परस्य कार्य शिष्यमाणमादेरलः स्थाने वेदितव्यम् । क च परस्य कार्यम् । यत्र कानिर्देशेन ईकेत्यव्यवाये पूर्वपरयोरिति परस्य । ताप्रकृतिः।ईदासः । श्रासीनो भुङ्क्ते। यन्तगैरीदपः । द्वीपः । अन्तरीपः । समीपः॥ शिसर्वस्य ॥ ५२ ॥ शिदादेशः सर्वस्य स्थाने वेदितव्यः । जशशसोः शिः. धनानि तिष्ठन्ति । वनानि पस्य । इदमेव ज्ञापकयनुब. न्धकृतमनेकालत्वं न भवतीति। तेन दिव उदित्येवमादिष सर्वादेशो न भवति । ण अल णलिति प्रश्लेषनिदशाणणलादयः सर्वादेशाः । अशभ्य शिति परस्यादेरितोमम्बाधित्वा शित्वेन परत्वाद्वा सर्वादेशः॥ टिदादिः ॥ ५३ ॥ टिद्यः स तानिर्दिषस्यादिर्भवति । लाद्यगस्येत् । लविता । लवितुम् । लवितव्यम् । तास्थान इत्यस्यायम पवादः । चरेष् इत्येवमादौ तानिर्देशाभावान्नादौ विधिः । अथवा मध्ये ऽपवादाः पूर्वान्विधोन्बाधन्त इति तास्थान इत्यस्यैव बाधो न तु ल्पःपरत्वस्य ॥ किदन्तः ॥५४॥ विद्यः स तानिर्दिस्यान्ते भवति।मुण्डो भीषयते। भियो णिच हेतुभयार्थे इतः पुनित्यमिति षुक णेः । भीमेहें तुभय इति दः । पूर्वोक्तपरिहारादातः क इत्येवमादिषु नातिप्रसङ्गः॥ परेराऽची मित् ॥ ५५॥ MinindianRNATION - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy