SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ - महावृत्तिसहितम् । नियोऽवोदाः ॥ २५ ॥ अब उद् इत्येतयोर्वाचोनयते भवति । अवनायः। उन्नायः। कथमुन्नयः। शब्दानां पूर्ववत्करणे घो विधेय॥ निरभ्योः पल्वाः ॥ २३ ॥ निस् अभि इत्येवंपूर्वाभ्यां पू लू इत्येताभ्यां यथासंख्यं घञ् भवति । पू इति सामान्येन ग्रहणम्। निष्पावः। अभिलावः । निरभ्योरिति किम् । पवः । लवः॥ उन्न्योः ॥ २७॥ उद नि इत्येवंपूर्वात् गृ इत्येतस्मात् घञ् भवति । गृइति सामान्येन ग्रहणम् । उद्गारः । निगारः॥ क धान्ये ॥२८॥ उच्योरिति वर्तते । क इत्येतस्माडीः उनिपूर्वात् घञ् भवति धान्यविषये। उत्कारो धान्यस्य । निकारो धान्यस्य । धान्य इति किम् । पुष्पोत्करः । पुष्पनिकरः॥ प्रे दुस्तुत्रवः ॥ २६ ॥ प्रशन्दे वाचि द्र स्तु श्रु इत्येतेभ्यो घन भवति । प्रद्रावः । प्रस्तावः । प्रश्रावः । इति किम् । द्रवः॥ स्त्रोऽयज्ञे ॥३०॥ प्र इति वर्तते । प्रपूर्वात् स्तइत्येतस्मात् घञ् भवति अयज्ञविषये । शंखप्रस्तारः। मणिप्रस्तारः। ऋकारान्तस्वादभिप्राप्त इदम् । अयज्ञ इति किम् । पहिष्प्रस्तरः । | इद्रवोत्यप्युम्मुहुस इति सम्वध्यते ॥ -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy