SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । अपे च लषः ॥ १२१ ॥ झपे च वौ च वाचि वषेर्धिनिण् भवति । अपलम्बी । बिलाषी ॥ २६५ चरेः ॥ १२२ ॥ अप इति वर्तते । अपपूर्वीच्चरेः घिनिष् भवति । अपचारी ॥ अतेः ॥ १२३ ॥ अतिपूर्वाचरेर्धिनिण् भवति । अतिचारी ॥ समि पृचिसृजिज्वरः ॥ १२४ ॥ सम्पूर्वेभ्यः पृचि सूजि ज्वरि हत्येतेभ्यो चिनिय भवति । सम्पर्द्धा | संसर्गी । संज्वरी । अकर्मकाणामित्येव । संपृणक्ति साकम् ॥ आङि यमियसिक्रीडिमुषः ॥ १२५ ॥ आङ्पूर्वेभ्यः यमि यसि कीड मुषि इत्येतेभ्येा घिनि भवति । आयामी । तासावनिड्भावादैष्प्रतिषेधो न भवति । श्रयासी । श्राक्रीडो । आमोषी ॥ प्रे लपसृद्रुमथवदवसः ॥ १२६ ॥ प्रशब्दे वाचि लप सृ द्रु मथ वद वस इत्येतेभ्यो घिनि भवति । प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रबादी | वसेर उम्विकरणस्य प्रवासी ॥ निन्दहिंस क्लिशखादविनाशव्याभाषासूयो वुञ् ॥ १२७ ॥ २३
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy