SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ meannamo m mewatima MAHOTOS जैनेन्द्रव्याकरणम् । २८३ र्भाविनाः तसंज्ञाश्रिता तेन संज्ञया त्यविधाने इनरंतरा. श्रयं नास्ति । आदिकर्मण्यपि कथं चित् भूतत्वमस्ति । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः । __ सुयजेर्विनिप् ॥ ८६ ॥ सुपीति निवृत्तम् । सु यजि इत्येताभ्यां वनिप् भवति | भूते । सुनवान् । सुत्वा । इतृवानिति यज्वा ।। जषोऽत ॥ ८७ ॥ जीर्यतेरत इत्ययं त्यो भवति भूते । जरन् । जरन्तो। जरन्तः । क्तक्तवतोरसमत्वादबाधकोऽयम् ॥ वस्सदिणो वसुर्लिण्मम् ॥ ८८ ॥ वस् सद् इण इत्येतेभ्यः भूते वसुर्भवति लिड्वन्मसंज्ञश्च। अनूषिवान् श्रीदतं धान्यसिंहः । उपसेदिवान् उपाध्यायं शिष्यः। ईयिवान् उपेयिवान् उपाध्यायं शिष्यः। इणं क्रादिनियमादिदि द्वित्वम् । धरूपस्य यणात्योरिति यणादेशः । चस्य कितीणो दीरिति दीत्वम् । अथ क्रादि नियमलक्षणस्येट: वसीतिप्रतिषेधः कस्मान भवति उत्तरत्र स्तुवोनिङित्यनिट्वचनं ज्ञापकं वसीतिप्रतिषेधो न भवति। उदात्तस्य वासप्रतिषेध लिड्वदतिदेशाद्वित्वम् । न झितलोकेत्यादिना कर्मणि ताप्रतिषधकश्च भवति । मसं. ज्ञायाः किं प्रयोजनं कर्मव्यतिहारे मा भूत् । व्यत्यषे जनपद इति प्राक्तर्वासम इति लुडायोपि भवन्ति । अन्ववात्सीत् । अन्ववसत् । अनूवास । उपासदत् । उपासीदत् । उपससाद । उपागात् । उपौत् । उपेयाय । कसुकानो लिडादेशा सर्वधुभ्य इत्येके । कसुलाममिति maemposmate -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy