SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | २७१ गच्छति विहगः । सुदुरोरधिकरणे डो वक्तव्यः । सुखेन गच्छति अस्मिन् सुगः । दुर्गः । निशा दिशे निर्गे देशे डित्यभस्याम्पि डित्करणसामर्थ्यात् टः खम् ॥ आशिषि हनः ॥ ४१ ॥ शिष्यर्थ हन्तेर्डी भवति कर्मणि वाचि । तिमि हन्ति तिमिहः । शापहः ॥ अपे क्लेशतमसेाः ॥ ४८ ॥ अप इति कास्थाने इप् । अपपूर्वात् हन्तेः क्लेशतमसेोः कर्मणोः वाचः डेो भवति । अनाशीरर्थो ऽयमारम्भः । क्लेशापहः । तमापहः ॥ कुमारशीर्षयेार्णिन् ॥ ४६ ॥ कुमार शीर्ष इत्येतयोः कर्मणोर्हतेर्णिन् भवति । अशीलार्थोऽयमारम्भः । कुमारघाती । शीर्षघाती । शीर्षशब्दो ऽकारान्तः शिरः पर्यायेोऽस्ति ॥ टगमनुष्ये ॥ ५० ॥ हन इति वर्तते । हन्तेः कर्म्मणि वाचि दगू भवति मनुष्ये कर्तरि । पित्तं हन्ति पितघ्नं घनम् । श्लेष्मघ्नमौषधम् । जायाघ्नस्तिलकः । पतिघ्नी रेखा । अमनुष्य इति किम् | पापघातस्तपस्वां । चारघाता हस्तीत्यत्र युद्धा बहुलमिति बहुलवचनाद्ण् ॥ जायापत्योर्लक्षणे ॥ ५१ ॥ लक्षणं चिह्न तदस्यास्तीति लक्षणः । अर्श आदिपाठादः । २०
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy