SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ an masomasammameran wnARAMAn na Nan mamavirama anendesawariMean जैनेन्द्रव्याकरणम् । २६६ प्रियवशे वदः खच ॥ ३६॥ प्रिय वश इत्येतयाः कर्मणोः वदतेः खजित्ययन्त्यो भवति । प्रियम्बदः । वशंबदः । खकारे वागर्थम् । चकारः खचीति विशेषणार्थः । त्यान्तर करणं किमर्थ खशि सति उत्तरत्र करोतेर्विभतेश्च विकरणः स्यात् । धोरेहडः प्रादेशश्च न स्यात् । सर्वकूलाभकरीषेषु कषः ॥ ४० ॥ सर्व कुल अन करीष इत्येतेषु वाक्ष करतेः खच भवति। सर्वका विप्रः। कूल ऋषा नदी। अभ्रको वायुः। करीपाषा वात्या। भागे दारे खज वक्तव्यः । भगन्दरः। मेघर्तिभयेषु कृनः ॥ ४१ ॥ मेघ ऋति भय इत्येतेष कर्मसु करोतेः खञ् भवति। मेघङ्करः । ऋतिकरा । अभयाच्चेति वक्तव्यम् । अभय करो जिनः। नसे अन्योऽर्थः प्रतीयते अणोऽपवादोऽयम् । परत्वेन हेत्वादिस्य च बाधकः । क्षेमप्रियमद्रेण च ॥ ४२ ॥ क्षेम प्रिय मद्र इत्येतेषु कर्मसु करोतेरणित्ययं त्यो भवति बच्च बेति सिद्ध कृतो हेत्वाध्विपि प्रतिषेधार्थमणग्रहणम् । क्षेमकरः । क्षेमकरः । प्रियकरः। प्रियङ्करः । मद्रकरः । मद्रङ्करः। आसितंभवः ॥४३॥ आसितम्भव इति निपात्यते असित्तशब्दे सुबन्ते वाचि भवतांवकरणयोः खम् निपात्यते आसित इति - mom
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy