SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ maana a naana BoonamUNDERRIEND enewsmmsmumnment Annanesamme २४४ महावृत्तिसहितम् । त्यामदादीरिति दीत्वं सिद्धम् । ष्ठिवलम्याचमासि पुनत्ववचनं ज्ञापकं शवपि भवतीति । यसः ॥ ६ ॥ यसु प्रयत्न इत्यस्माद्वा श्यो भवति । यसति । यस्थति॥ समः ॥ ६ ॥ संपूर्वीच यसः वा श्यो भवति । संयस्थति । संय सति । नियमेऽयं सम एव च गेर्विकल्पो नान्यस्मात् । प्रायस्थति । प्रयस्यति । दिवादिपाठान्नित्यः श्यः॥ स्वादेः सूनुः ॥ ६ ॥ पुत्र इत्येवमादिभ्यो धुभ्यः चरित्ययं त्यो भवति । सुनीति । सिनोति ॥ श्रवः ॥ ७० ॥ श्रु इत्येतस्मात् नुर्भवति श्रृ इत्ययं चादेशः । श्रु इति भुवादा स्वादी च पट्यते । शृणुतः । शृण्वन्ति ॥ वाऽक्षः ॥ ११ ॥ अक्ष इत्येतस्माद्धोः वा नर्भवति । अक्ष्योति। अक्षति । भौवादिकोऽयम् ॥ तक्षः स्वार्थे ॥ १२ ॥ स्वार्थस्तनूकरणम् । तक्षु इत्यस्मात् स्वार्थ वा अर्भवति। तक्ष्णेति काष्ठम् । तक्षति काष्ठम् । स्वाथै इति किम् । सन्तक्षति वाग्भिदुर्जनः ।। रूधितुदादिभ्यां नम्शी ॥ ३ ॥ रुधादिभ्यस्तुदादिभ्यः श्नम्शी त्या भवतः। शकार: sam maranandonesamang
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy