SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । २११ कस्यापत्त्यं स्वाफल्कः । कुदृष्यन्धकष्णेरित्यण । तदन्नादिञ उपि स्वाफल्क: पिता। स्वाफल्कः पुत्रः । एवं कलिङ्गस्थापत्यं कालिङ्गः । इयमगधकलिङ्ग सूरममादणित्यण तदन्तादिन उपि कालिङ्गो युवाऽपि । इह पाञ्च'लः पितो पाञ्चालः पुत्रः इति जितः इति वा राज्ञि इति वा उप । आर्षात् । वशिष्ठस्यापत्त्यं कुर्वृष्यन्धककृष्णेरित्यण वाशिष्ठः । तदन्तादिन उपि वाशिष्टः पुत्रोऽपि । निग्यराजार्षादिति किम् । छहडस्यापत्यं कोहडः शिवादिभ्योऽणित्यण तस्याप्यपत्यं कौडिः। यूनोति किम् । वामरथस्थापत्यं वामरथ्यः कुळदेण्यः। तस्य शिष्या वामस्थाः । वामर थ्यस्य सकलादिवदित्यतिदेशात् सकलादिभ्यो वृद्ध इति शैषिकोऽण क्यच्च्यनेत्यादिना यखम्। अणिजोरिति किम् । दक्षस्यापत्त्यं दाक्षिः । दाक्षेरपत्त्यं दाक्षायणः । पैलादेः ॥ १३१ ॥ पैलादेः परस्य युवत्यस्थो भवति। पीलाया अपत्त्यं पैलः। पीलाया वेत्यण पैलस्यापत्त्यं यचोऽण इति किन तस्योप पैलः पुत्रोऽपि । अन्य इसन्तास्तेभ्यः परस्य फणः प्राचामिनो तौल्वलिभ्य इति प्राप्ते उपि अप्रागर्थमिदम् । पैलासालझिासात्यकिः पिता। सात्यकिः पुत्रः सात्यकामिः। श्रादचिः । वाहादिषु उदञ्चु शब्दः सनकारः पव्यते औदमज्जिः। श्रीजः । औदमेधिः। श्रीदशुद्धिः। दैवस्थानिः । पैंगलायनिः । राणियनिः। रोहक्षितिः। भौलिशिः। राजाऽयं शाल्वावयवः । सौमिनिः। उदाहमानिः। ज्जिहानिः । ज्जहायिनिः द्रिसंज्ञाचाणः परस्थ युवत्यस्योप। आङ्गः।यचोण इति फिञ्। तस्योप। आकृतिग
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy