SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ damentoldensamadhanadhurasRDARISMomimmammy महात्तिसहितम् । पुण्याच रात्रेरित्यः सान्तः। पूर्वमहः पूर्वाह्नः । अपराह्नः। पूर्वीपरप्रथमेत्यादिना षसः।राजाह सखिभ्य इतिटेकृते एभ्योऽन्होन्ह इत्यन्हादेश उत्तरपप्राधान्यात् स्त्रीनपुंसके प्राप्ते॥ m annaa - aapanesamasuaa m anandeaanemanandwa अह इत्ययं च शब्दः पुसि भवति यो रन्होः समाहारः यहः । व्यहः । न समाहार इत्यन्हादेशप्रतिषेधः। ठिखम् । अनुवाकादयश्चेति वक्तव्यम् । अनुवाक: सम्प्रवाकः सूक्तवाकः ॥ पुण्यसुदिनाभ्यां नप ॥ १०६ ॥ पुण्यसुदिनाभ्यां परः अहशब्दो नभवति पुण्यमहः पुण्याहम् । पुण्यग्रहणं सूत्रोपलक्षणं एकाहमिति च भवति। विशेषणसविधिः । पुण्यैकाभ्यामिति अहादेशप्रतिषेधः। मुदिनमहः मुदिनाहम् ॥ अपथम् ॥ १०७ ॥ अपथंशब्दो नभवति । न पन्थाः अपथम् । पयो वा इति प्रतिषेधविकल्पः। ऋपूरब्धःपयोऽनच इति असान्तःष इत्येव । न विद्यते पन्था अस्मिन् अपथो देशः। अपथा अटवी । झिसंख्यादेरिति वक्तव्यम्। उत्पर्थम् । तिकुमादय इति षसः। त्रिपथचतुःपथमिति तासः॥ पुति चाईर्चाः ॥ १८ ॥ अर्धादयः शब्दाः पुंसि नपि च वेदितव्याः। अर्य च तत् ऋक् च साईर्चः । अर्द्धम् । गोमयकषायका(पणकुतपकवाटशलादिपाठादवगमः कर्त्तव्यः शब्दरूपाश्रयाचेयं प्रणीतोभयलिङ्गता क्वचिदप्यर्थभेदेन शब्देषु व्यवलिष्ठते पद्मशवशब्दौ निधिवचनौ पुंल्लिङ्गो जलजे दिलिङ्गो tamansamponeneumon w omaa r oadleone MOHANI Notentinumaanemantasangamutanew
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy