SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०४ महावृत्तिसहितम् । भम् । इन्द्रसभम् । पार्थिवसभम् । राजशब्दपर्युदासात् तत्पर्यीयाणामत्र ग्रहणं न विशेषाणाम् । तेनेह न भवति । सातवाहनसभा । चन्द्रगुप्तसभा । अमनुष्यात् । रक्षसां सभा रक्षःसमम् । पिशाचसमम् । अमनुष्यशब्दस्य च रक्षःप्रभृतिष्येष रूढत्वादिह न भवति । काष्ठसभा । पाषापसमा । पकेटका सभा यद्येवं टगमनुष्य इत्यत्र कथम् । जापानस्तिकः । पित्तघ्नं घृतम् । युद्ध्या बहुतमिति बहुलवचनात्तत्रान्यस्यापि ग्रहणम् । अराजा मनुष्यादिति किम् । राजसभा । देवदत्तसभा । ष इत्येव । ईश्वरा सभाऽस्य ईश्वरस्क्षभः॥ अशाला ॥ १०० ॥ अशाला च या सभा तदन्तः षो नम्भवति । गोपालसभम् । स्त्रीसभम् । अत्र समुदाये सभाशब्दः । अशा लेति किम्। देशिकसभा ॥ सेनासुराच्छायाशालानिशा वा ॥ १०१ ॥ सेना सुरा छाया शाला निशा इत्येवमन्तः षो वा नव्भवति । देवानां सेना देवसेनम् । देवसेना | पिटसुरम | पिटसुरा । कुव्यच्छायम् । कुड्यच्छाया । गोशालम् । गोशाबा । श्वनिशम् । श्वनिशा । चोरनिशम् । चोरनिशा । प इत्येव । सूरसेनेो राजा । अनञ्य इत्येव । असेना | परमसेना ॥ द्वन्द्वे युवल्लिङ्गम् ॥ १०२ ॥ द्वन्द्वे सद्येोरिव लिङ्गं भवति । इतरेतरयोगद्वन्द्वस्येह ग्रहणम् । तत्र सर्वेषामवयवानां प्राधान्यात् पर्यायेन समु
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy