SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ wRamMNAMImamianRatoddess M eanAORGANISAnkmandedandasana MINSAHAR १६२ महावृत्तिसहितम् । आचार्येण वा । केचिदविशेषेणेच्छन्ति । विचित्रं शब्दानुशासनमाचार्यस्य आचार्येण वा ॥ __ क्तस्याधिकरणे ॥ ७ ॥ अधिकरणे यः क्तस्तस्य प्रयोगे ता विभक्ती भवति । अधिकरणे नाद्यर्थाचेति अद्यर्थेभ्यो धिभ्यो गत्यर्थेभ्यश्च तो वक्ष्यति तस्य प्रयोग कर्तृकर्मणोः कृतीति ता प्राप्ता नभितेत्यादिना प्रतिषिडा पुनः प्रसूयते । इदमेषामाशितम् । इदमेषां भुक्तम् । इदमेषामासितम् । इदमेषां शयितम् । इदमेषां तृप्तम् । इभेषां पराक्रान्तम् । एषामिति कर्तरिता। अधिकरणस्य क्तेनोक्तत्वादिदंशब्दादीन भवति । अधिकरणे चेत्यत्र चकारेण यथा प्राप्तः समुच्चीयते । कर्तरि इहमे आसिताः । भावे इह एभिरासितम्। शेषवि वक्षायमिह एषामासितम् । एवं सर्वत्र योज्यम् ॥ भवति ॥ ११ ॥ भवति काले विहितस्य तस्य प्रयोगे ता विभक्ती भवति । अयमपि प्रतिषेधापवादः । राज्ञां मतः । राज्ञां बुद्धः। सतां पूजितः । मतिबुडिपूजार्थाचे ति सम्प्रतिकाले कः। शेषविवक्षायां यद्यपि ता सिद्धा तथापि कर्तृविवक्षायां भावाधनार्थमिदम् । सम्प्रतिकाले चकारेण बब्धेष शीलितादिषु प्रयुक्तषु ता नेष्यते। देवदत्तेन शीलितः। कथं मयूरस्य नृत्तं छात्रस्य हसितमित्ति शेषविवक्षयेदम् । कर्तरि तु मयूरेण नृत्तम् । छात्रेण हसितम् ॥ न फितलोकखार्थतनाम् ॥ १२ ॥ मित बउ उक खार्थ तृन् इत्येतेषां प्रयोगता विभक्ती
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy