SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | १७१ हेतावर्थे अनुना योगे इन्विभक्तिर्भवति गितिसंज्ञाप्रतिषेधश्च । जिनस्य ज्ञानोत्पत्तिमन्यागमन्सुराः । सुराणामागमनस्य जिनज्ञानोत्पतिर्हेतुः । एवं शान्तिचरित पहरूप्रसारणमनु प्रावर्षत् पर्जन्यः । यदाऽपि इत्थम्भूते लक्षणे वार्थेऽनुना योगे स्विडैवेत् तथापि येननाप्राप्तन्यायेन शेषलक्षणायास्तायाः सोऽपवादः । हेत्वर्थे तु परत्वाद्भा प्रसज्येत तद्बाधनार्थमिदम् ॥ भार्थे ॥ १४ ॥ भार्थः सहशब्दार्थः । भार्थेऽनुना योगे इब् भवति गितिसंज्ञाप्रतिषेषश्च । नदीमनु वसिता सेना । नदीमनु वसिता after नगरी । नद्या सह सम्बद्धेत्यर्थः । एवं पर्वतमनु वसिता सेना ॥ हीने ॥ १५ ॥ अनुनेति वर्तते । होनार्थे योत्ये अनुना योगे इब् भवति गितिसंज्ञाप्रतिषेधश्च । उत्कृष्टापेक्षया होनेो भवतीति सामर्थ्यादुत्कृष्टादिप् । अनु शालिभद्रमाढ्याः । अनु समन्तभद्रं तार्किकाः ॥ उपेन ॥ १६ ॥ होनार्थे उपेन याने इब् भवति न गितिसंज्ञा च । उपसिंहनन्दिनं वयः । उप सिद्धसेनं वैयाकरणाः ॥ ईबधिके ॥ ११ ॥ fforभक्तो भवति अधिकार्थे द्योत्ये उपेन योगे । उप खायां द्रोणः । उप निष्के कार्षापणम् । यस्मादधिकं मृदार्थातिरेकान्तत ई ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy