SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Ramana जैनेन्द्रव्याकरणम् १२७ तस्य वृत्तौ पूर्वमिति पूर्वनिपातः। महान्तं धर्म श्रित इति सापेक्षवाढत्यभावः । यदा महांश्चासो धर्मश्च महाधर्म इति तदा महाधर्मश्रित इति भवति ॥ स्वयं क्तन ॥ २२ ॥ स्वयमित्येतत् झिसंज्ञं क्तान्तेन सह षसो भवति । इबधिकारो ऽसम्भवादिमं योगमुत्प्लुत्य गच्छति । स्वयन्धातो पादौ । स्वयंगुप्ताः । कृग्रहणे तिकारकपूर्वस्यापि ग्रहणम् । स्वयंविलीनमाज्यम् । एकपदं प्रयोजनम् । स्वयंधातस्येदं स्वायंधानम् ।। __ खता क्रमे ॥ २३ ॥ प्राचार्यासनं खट्टा । उत्पथगमनमक्रमः । खदाशब्द इबन्तः क्तान्तेन सह षसो भवति अक्रमे। खटारूढो जाल्मः । खटाश्रितः । खट्वानुतः। सर्व एते अविनीतपयाया।गुरुभिरनुज्ञातेन खट्टा आरोढव्या तदन्यथाकरणमक्रमोऽत्र प्रतीयते । अत्रापि त्तिपदेनाक्रमो गम्यत इति नित्यः सविधिः। वाक्यं सादृश्यमात्रेण । अक्रम इति किम् । खष्टामारूढोऽध्यापको ऽध्यापयति ।। सामि ॥ २४ ॥ सामि इत्यर्ल्ड वाचि झिसंज्ञं तत् सुबन्तं क्तान्तेन षसो भवति । सामिकृतम् । सामिभुक्तम् । सङ्घाताडदुत्पत्तिः प्रयोजनम् । इबित्युपेक्षया गच्छति ॥ कालाः ॥२५॥ कालवाचिनः शब्दा इबन्ताः क्तान्तेन सह षसो भवति । कालाध्वन्यविच्छेद इत्यनेन या विहितेप् तस्या | - madeompRIRAINRo m anen
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy