SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ( ७१ ) सिद्धे ण भते । सिद्धेत्ति कालतो केवचिर होति ? गोयमा । साती अपज्जवमिए । असिद्धेण भते । असिद्धेत्ति ० ? गोयमा | अमिद्धे दुविहे पण्णत्ते, तजहा - अणाइए वा अपज्जवसिए, अणातीए वा सपज्जवसिए । सिद्धस्स ण भते । केवतिकाल अतर होति १, गोयमा ! सातियस्स अपज्जवसियस्स णत्थि अतर । असिद्धस्स ण भते । केवइय अतर होइ ? गोयमा । अणातियस्स अपज्जवसियस्स णत्थि अतर, अणातियस्स सपज्जवसियस्स णत्थि अतर । एएसिण भते ! सिद्धाण असिद्धाण य कयरे २. ? गोयमा । सव्वत्थोवा सिद्धा असिद्धा अणतगुणा । - जोवाभिगम सूत्र २४४ संस्कृत-व्याख्या 'से कि त' मित्यादि, अथकोऽसौ सर्वजीवाभिगम ? सर्वजीवाः ससारिमुक्त-भेदा, गुरुराह - 'सव्वजीवेसु ण' मित्यादि, सर्वजीवेसु सामान्येत 'एता ' अनन्तर वक्ष्यमाणा नव प्रतिपत्तय 'एवम् ' प्रनन्तपदमानेन प्रकारेणाख्यायन्ते, ता एवाह - एके एवमुक्तवन्तोद्विविधा सर्वजीवा प्रज्ञप्ता । एक एवमुक्तवन्तस्त्रिविधा सर्व जीवा प्रज्ञप्ता, एव यावदेके एवमुक्तवन्तो दशविधा सर्वजीवा प्रज्ञप्ता | तत्थे, त्यादि तत्र ये ते एवमुक्तवन्तो द्विविधा सर्वजीवा प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - सिद्धाश्चासिद्धाश्च सित बद्धमष्टप्रकार कर्म्म ,
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy