SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (६७) निज स्थान मुक्ति ही है। मल पाठ * एगे भव? ,दुवे भव?, अक्खए भव', अव्वए भव', अवट्ठिए भव' , अणेगभूय-भाव-भविए भव? सोमिला एगे वि अह जाव अणेगभूयभावभविए वि अह । से केणठेण भन्ते । एव वुच्चइ जाव भविए वि अहं ? सोमिला | दव्वट्ठयाए एगे अह, नाणदसणट्ठयाए दुविहे अह, पएसट्ठयाए अक्खए वि अह, अव्वए वि अह, अवट्ठिए वि अह,उवओगट्ठयाए अणेगभूय भावभविए वि अह, से तेणठेण जाव भविए वि अह । -भगवतीसूत्र शतक १८, उद्देशक १० सस्कृत-व्याख्या ‘एगे भव' मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवतात्मन. कृते श्रोत्रादिविज्ञानानामवयवाना चात्मनोऽनेकतोपलब्धित एकत्व ___ * एको भवान् ?, द्वौ भवान् ?, अक्षयो भवान् ?, अव्ययो भवान् ?, अवस्थितो भवान् ?, अनेक-भूत-भाव-भविको भवान् ? सोमिल । एकोऽप्यह यावद् अनेक--भूत--भाव--भविकोऽप्यहम् । तत्केनार्थेन भदन्त | ऐव उच्यते, यावद् भविकोऽप्यहम् ? सोमिल । द्रव्यार्थतया एकोऽहम्, ज्ञानदर्शनार्थतया द्विविधोऽहम्, प्रदेशार्थतया अक्षयोऽप्यऽहम्, अव्ययोऽप्यहम्, अवस्थितोऽप्यहम्, उपयोगार्थतया अनेकभूतभावविकोऽप्यहम्, तत्तेनार्थेन यावद् भविकोऽप्यहम् ॥
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy