SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (४२) ईसीपब्भारा ण पुढवी सेया सख-तल-विमलसोल्लिय-मुणाल-दग-रय --तुसार--गोक्खोर--हारवण्णा उत्ताणय---छत्त--सठाण---सठिया सव्वज्जुण-- सुवण्णमई अच्छा सहा लव्हा घट्ठा मट्ठा णीरया णिम्मला णिप्पका णिक्ककडच्छाया समरीचिया सुप्पभा पासादोया दरिसणिज्जा अभिरूवा पडिरूवा, ईसीपब्भाराए ण पुढवीए सीयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए, तस्स ण गाउअस्स जे से उवरिल्ले छभागिए, तत्थ ण सिद्धा भगवतो - रिंशत् शतसहस्राणि त्रिशच्च सहस्राणि द्वे च एकोनपञ्चाशद योजनशतानि किञ्चिद्विशेषाधिकानि परिरयेण ईषत्प्राग्भाराया पृथिव्या बहुमध्यदेशभागे प्रष्टयोजनके क्षेत्रे अष्टयोजनानि बाहल्येन तदानन्तर च मात्रया-मात्रया परिहीयमाना-परिहीयमाना सर्वेषु चरमपर्यन्तेषु मक्षिकापत्रात् तनुकतरा अगुलस्यासख्येयभागा बाहल्येन प्रज्ञप्ता । ___ ईषत्प्राग्भाराया. पृथिव्या द्वादश नामधेयानि प्रज्ञप्नानि तद्यथा-ईषद् इति वा, ईषत्प्राग्भारा इति वा, तनू इति वा, तनूतनू इति वा, सिद्ध इति वा, सिद्धालय इति वा, मुक्तिरिति वा, मुक्तालय इति वा लोकाअमिति वा, लोकाग्रस्तूपिका इति वा, लोकाग्रप्रतिबोधना इति वा, सर्व-प्राण-भूत-जीव-सत्त्व-सुखावहा इति वा । ईषत्प्राग्भारा पृथिवी श्वेता शखतलविमल-सोल्लिय-मृणाल-दक-रज:-तुषार-गोक्षीर-हारबर्णा, उत्तान-छत्र-सस्थानसस्थिता सर्वार्जुनसुवर्णमयी अच्छा, श्लक्ष्णा, मसृणा, घृष्टा, मृष्टा, नीरजा, निर्मला, निष्पका, निष्ककट-च्छाया, समरीचिका,
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy