SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ( ९९ ) भगवान महावीर ने कहा- गोतम । सब से कम अनाहारक जीव होते है और आहारक जीव इन से असंख्यात गुणा अधिक होते है । मूल पाठ * अहवा दुविहा सव्वजीवा पण्णत्ता, तजहा सभासगा अभासगा य । सभासए ण भते । सभासए त्ति कालओ केवचिर होति ? गोयमा 1 जहणेण एक्क समय उक्कोसेण अतोमुहुत्त । o * अथवा द्विविधा सर्वजीवा प्रज्ञप्ता । तद्यथा - सभाषका, प्रभाषकाश्च । सभाषको भदन्त । 'सभाषक' इति कालत कियच्चिर 1 भवति ? गौतम । जघन्येन एक समयम्, उत्कर्षेण प्रन्तर्मुहूर्तम् । प्रभाषको भदन्त 1 ? गौतम । श्रभाषको द्विविध प्रज्ञप्त । सादिको वा पर्यसित, सादिको वा सपर्यवसित । तत्र य स सादिक सपर्यवसित, स जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण अनन्त कालम्, अनन्ता उत्सर्पिण्यवसर्पिण्यो वनस्पतिकाल । भाषकस्य भदन्त । कियत्कालमन्तर भवति ? जघन्येन अन्तर्मुहूर्तम्, उत्कर्षेण श्रनन्त काल वनस्पतिकालः । प्रभाषकस्य सादिकस्य अपर्यवसितस्य नास्त्यन्तरम् । सादिकसपर्यवसितस्य जघन्येन एक समयम्, उत्कर्षेण अन्तर्मुहूर्तम् । अल्पबहुत्वम्सर्वस्तोका भाषा, प्रभाषका अनन्तगुणा । अथवा द्विविधा सर्वजीवाः । सशरीरिणश्च प्रशरीरिणश्च । अशरीरिणो यथा सिद्धा, स्तोका प्रशरीरिण । सशरीरिण अनन्तगुणाः ।
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy