SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ( ९१ जहण्णेण खुड्डागभवग्गहण दुसमयऊण उक्को०असखेज्ज काल जाव अगुलस्स असखेजतिभाग । सिद्ध केवलिअणाहारगस्स सातीयस्स अपज्जवसियस्स णत्थि अतर । सजोगिभवत्थकेवलिअणाहारगस्स जह० अतो० उक्कोसेण वि, अजोगिभवत्थकेवलिअगाहारगस्स णत्थि अतर। एएसि ण भते । आहारगाण अगाहारगाण य कयरे २ हितो अप्पाबहु० ? गोयमा । सव्वत्थोवा अणाहारगा, आहारगा असखेज्जा। सस्कृत-व्याख्या 'अहवे' त्यादि, अथवा द्विविधा सर्वजीवाः प्रज्ञप्तास्तद्यथाआहारकाश्च अनाहारकाश्च । अधुना कायस्थितिमाह- 'पाहारगे ण भते ।' इत्यादि । प्रश्नसूत्र सुगम, भगवानाह-गौतम | पाहारको द्विविध प्रज्ञप्तस्तद्यथा-छद्मस्थाहारक केवल्याहारक , तत्र छद्मस्थाहारको जघन्येव क्षुल्लकभवग्रहण द्वि समयोन, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुल्लकभवग्रहणवत्सूत्पादे परिभावनीय, तत्र यद्यपि नाम लोकान्तनिष्कुटादावुत्पादे चतु सामायिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्नम् । इत्थमेवान्येषामपि पूर्वाचार्याणा प्रवृत्ति दर्शनात् उक्तञ्च-"एक द्वौ वा ऽनाहारक:" (तत्त्वा० अ० २ सू० ३१)
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy