SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ - - ॥ अथ अष्टमोऽधिकारः॥ परब्रमणः स्वरूपं श्लोकसप्तकेनाहमूलम्-स्वामिन् ! परव्रत्म किमुच्यते तत्, लीनं जगन्यत्र भवेयुगान्ते । तदेवं हेतुः पुनरेव सृष्टेः, स्यादीदृशं केन गुणेन वाच्यम् ? ॥१॥ टीका-इदानीं नमाविषये प्रश्नयति सागिन्नित्यादिना ' स्वामिन् ! ' हे प्रभो !, ब्रह्मवादिनो जैनं प्रत्युक्तिः, 'यत्र'यस्मिन्, 'युगान्ते '-युगानामवसाने, 'जगत् '-संसारः, 'लीनं'-लयमाप्त, ' भवेत् '-भवति, तत् 'परनाम'-उत्तमं अमा, 'किमुच्यते'-किं कथ्यते ?, तदेवेत्यादि एक 'एव' शब्दशरणपूर्ती, पुनः, 'तदेव'-नौव, 'सृष्टेः'-रार्जनकार्यस्य, ' हेतु:'-कारण, ' स्यात् '-भवेत् , ' ईशम्'-उक्तप्रकारकम् वामा, 'केन गुणेन ' 'वान्यम्'-कथनीयमस्ति ॥ १॥ मूलम्-निशम्यतामार्य ! मनीषिणामपि, सिद्धान्तवेदान्तविचारवेदिनाम् । स्वरूपमेतस्य निवेदितुं यतो, वाचः स्फुरन्तीह न चर्मचक्षुपाम् ॥२॥ टीका-अस्योत्तरमाह-निशम्यतामित्यादिना 'आर्य !' हे श्रेष्ठ , 'निशम्यताम् '-श्रूयताम् , उक्तप्रश्नस्य प्रतिवचन१. अथ ब्राणवादी जैनं प्रति ब्राहास्वरूपं पृच्छति । २. पुनस्तदेव सृष्टेः सर्जन कार्यस्य कारण स्यादिरगुच्यते । ३. ग्रामणः । -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy