SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ हGS DS0 सिद्धा एव, 'विदन्त्यपि '-जानन्त्यपि । सिद्धानतिरिच्य तत्सौख्यभरमन्यः कोऽपि न वेत्तीतिभावः । अत्र हेतुमाहज्ञानीत्यादिना यतः '-यस्मात् कारणात् , ' असमम् '-अनुपमम् , तत्सौख्यभरं, 'ज्ञानी'-ज्ञानयुक्तः, ' वदितुं'-कथयितुम् , ' न शक्तः'-न समर्थोऽस्ति ॥ १७॥ SHIVIRGINITORIVACHI-TEATREETHORIGONOUGE सिद्धात्मनः कर्मानादानोक्तिलेशः। पञ्चमोऽधिकारः HindiNGINGREDIEN-SETOGENOUGNIORNING ॥ अथ षष्ठोऽधिकारः॥ सिद्धानाम् कर्मादानस्वभावस्य वर्जनमेकादशभिः श्लोकैराहमूलम्-जीवस्य कर्मग्रहणे स्वभाव-स्तदा स मौलं सहजं विहाय । कर्मग्रहाख्यं कथमेष सिद्धो, भवेद्विचार परिपठ्यतां भोः॥१॥ टीका-जीवस्य कर्मग्रहरूपः स्वभावस्तहि कथं स कर्मग्रहं विहाय सिद्धि यातीत्यस्मिन् विषये प्रश्नयतीति जीवस्येत्या१. कर्मग्रहणस्वरूपं । - - - - - - - - - - -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy