________________
संसृत्यर्णवदुःखचक्रमकरैः संत्रस्यमाना जनाः । हस्तालम्बनमाप्य पोतसदृशं भव्यावतंसा बुधाः । आत्मोत्थानपथप्रवृत्तमहतो विघ्नोरगात् पारगाः । यस्योदग्रयशोवितानमधुना विस्तारयन्त्यादरात् ॥६॥ मुन्युद्यानविकाशनोद्यमजुषि सद्देशनाशालिनि । सद्भावावलिभारनिर्भरभृति प्रज्ञादृशा शोभिनि ।। विश्वानन्दविधायिनि सरमदोन्मादव्यथाध्वंसिनि । पंन्यासप्रवरेऽत्र भावविजये भक्या न के के नताः ॥७॥ कथं मुने विश्वजनीनवृत्ते! घृणार्णवेन्दो जनतार्चिता । गुणान् प्रगुण्यानधमर्षिणस्ते ब्रुवेऽखिलान् वन्द्यपदारविन्दे ॥८॥ भावाष्टकमिदं भक्या मूलचन्द्रेण गुम्फितम् । कान्ताचरणमग्नानां कुर्यात् कल्याणमञ्जसा ॥९॥
आ ग्रन्थ प्रकाशित करवामां आर्थिक सहायता आपनार-दानवीर सद्गृहस्थोनी शुभ नामावलिः रु..१५०) शेठ रतिलाल वाडीलाल-राधनपुर
__ रु..१००) शेठ भीमाजी देवीचंद-खीवानदी (मारवाड) रु. १०१) रा. शेठ कान्तिलाल ईश्वरलाल-राधनपुर
रु. १००) शेठ पोपटलाल धारसीभाई-जामनगर रु. १००) शेठ दलपतभाई मोहनलाल पारेख-राधनपुर | रु. ५०) शेठ नरोत्तमदास रीखभचंद-राधनपुर रु. १००) शेठ कक्कलमाई नीहालचंद-राधनपुर
रु. ५०) हरजी जैन शालाना ज्ञानद्रव्यमांथी ह. रु. १००) शेठ वृद्धिलाल कचराभाई-राधनपुर
मोहनलाल भगवानजी पारेख-जामनगर रु. १००) शेठ हरगोविन्ददास जीवराज मणियार-राधनपुर' ' रु. ५०) शेठ गेनाजी नवाजी-थांवला (मारवाड)