SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ टीका - भ्रमोत्पत्तिद्वारोक्तविषयमेवाह - भ्रम इत्यादिना ' अत्र - अस्मिन्संसारे, भ्रमः ' मिथ्यानिजकल्पनोत्थितः 'मिथ्याऽसत्या या निजकल्पना - स्वकल्पनाऽस्ति तस्या एवोत्थितः - उत्पन्नोऽस्ति, ' येनैव ' - यवशादेव, 'यथा ' - येन प्रकारेण, ' नलिनीशुकः - जीवविशेषः, 'बद्ध : ' - बन्धनं प्राप्तो भवति, ' तद्वत् ' - तथा, 'पुनरि 'ति विनिश्वये, 'मर्कटोsपि ' - वानरोऽपि, ' बद्ध: ' - बन्धनं प्राप्तो भवति, ' तथा ' - तेनैव प्रकारेण, ' एपः ' - प्रसिद्धः, ' आत्मा - जीवः, ' भ्रमतः 'भ्रमवशात्, 'निबद्धः ' - बन्धनं प्राप्तो भवति ॥ ३० ॥ मूलम् -- भ्रमे तु मुक्ते मनसः सकाशा - दात्मैष मुक्तो भवतीति सिद्धम् । अस्मिंस्तु मुक्ते हि भवेदभेद - स्तदात्मनः श्रीपरमात्मनश्च ॥ ३१ ॥ टीका - भ्रममुक्तौ किं भवतीत्याह - भ्रमे त्वित्यादिना ' तु' शब्दो भिन्नक्रम प्रदर्शनार्थः, 'मनसः सकाशात् ' - मानस वस्तुनि ममेदमिति स्वबुद्धिं कुर्वाणः कर्मभिर्बध्यते । यदा तु शरीरादिके वस्तुनि अनात्मीयतामाचरति अरक्तोऽद्विष्टश्च तिष्ठति तदा संसारस्थोऽपि मुक्तो भवति यदा त्वयमात्मा मुक्तस्तदान्तरात्मनः पारमात्म्यं प्रादुःष्यात् यत उच्यते । बहिरात्मान्तरात्मापरात्माभेदादात्मा त्रिविधः, तत्र यावता हेयोपादेयविचारवैकल्यात् केवलेन्द्रियविषयासक्तो भवेत्तदा वहिरात्मा हेयोपादेयज्ञानवान् विषयसुख पराङ्मुखो भवान्नर्वर्तिवस्तुरक्तद्विष्टमनोनिवृत्तिमान् विरक्तोऽन्तरात्मा अयमेव यदा सिद्ध केवलात्मशानस्तदा परात्मेत्युच्यते तदात्मपरमात्मनोर्न भेदवान् भवति यदा तु योगी आत्मानमात्मनात्मनि परमात्मभूतं पश्यति तदा योगी आत्मशानी उच्यते स हि केवलज्ञानीति पर्यायान्तरं लभते ततश्चाऽयं कर्ममुक्तः क्रियामुक्तः भ्रान्तिमुक्तश्च स्यात् इति योगिसमाचारः । अथ काव्यद्वयेनोक्तामेवाऽवस्थां दृढयति यदा त्वयमित्यादि ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy