SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ - - ACASSSSSSSS कस्मात् प्रवृत्तिं गता भवति ? इति त्वं वद, वाघाह-' भो'-इत्यामन्त्रणे, ' इयं'-तपश्चर्यादिरूपसेवा, 'तेभ्य एव'-विष्णुब्रह्मादिभ्य एव, प्रवृत्तिं गता इति शब्दो वाक्यपरिसमाप्तौ, अस्योत्तरमाह-तदेत्यादिना 'तदा'-नर्हि, यदि तपश्चर्यादिरूपसेवा विष्णुब्रमादिभ्य एव प्रवृत्तिं गता तहीतिभावः, 'तेपां'-विष्णुव्रमादिनां, 'वाग्'-वाणी, 'नास्ति'-न विद्यते. तथा 'हस्तोऽपि '-करोऽपि नास्ति, ' यतः-यवशात् , ' अन्यबोधः'-अन्यस्य ज्ञानम् भवेत् , विष्णुचमादीनां वागहस्ताभावादन्यबोधविरहात्तेभ्यस्तपश्चर्यादिरूपसेवा प्रवृत्तिं गतेति न वक्तुं शक्यत इतिभावः ॥९॥ मूलम्-तद्धयायियोगिभ्य इयं प्रवृत्ति-स्तत्तैः कुतोऽसौ निर्गदोपलब्धा ।। अध्यात्मयोगादिति चेत्तदानीं, तस्य प्रणेताऽभवदत्र को भोः ? ॥१०॥ निरजनैनिष्कियकैन चाऽयं, वक्तुं हि योग्यः खलु विष्णुमुख्यैः। सोऽध्यात्मयोगः कुत आविरासीत्, चेदादियोगिभ्य इति प्रवादः ॥११॥ तैरप्यसावात्मभवावबोधा-दध्यात्मयोगोऽवगतो न चाऽन्यतः। अनिन्द्रियानिष्क्रियकान्निरजना-नित्यैकरूपान्न तु विष्णुमुख्यात् ॥ १२ ॥ टीका-वाद्याह-तद्ध्यायियोगिभ्य इत्यादि 'तद्व्यायियोगिभ्यः'-विष्णुव्रमादिध्यानकतयोगिजनेभ्या, तपश्चर्यादिरूपसेवायाः, 'इयं '-पूर्वोक्तप्रवृत्तिर्भवति, अस्योत्तरमाह-तदित्यादिना यदि तद्ध्यायियोगिभ्यस्तपश्चर्यादिरूपसेवायाः १. वद । STUSEN HOSE365 36V MASSI64864 - - -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy