SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ' इह ' - अस्मिन् संसारे, ' कश्चित् ' - कोऽपि, ' अपथ्यपध्याहारी ' - अपथ्यापथ्यभोजनकर्त्ता जनः, 'दुःखं ' -क्लेशं, ' च ' - पुनः, 'सुखं' - सौख्यम्, एक शब्दचरणपूर्ती, 'भुङ्क्ते' - अनुभवति, अपथ्याहारी दुःखं पथ्याहारी च सुखं भुङ्क्त इत्यर्थः, ' तु ' - परन्तु, ' यदिति ' निश्चयेन, 'ते' - दुःखसुखे, 'आहृतवस्तुनो न स्तः ' - भुक्तपदार्थस्य न भवतः, हान्त विषयमाहएवमित्यादिना ' एवम् ' - अनया रीत्या, 'च' शब्दश्चरणपूर्ती, 'सिद्धार्चन ' - सिद्धस्य पूजनम्, 'आत्मगामि' - आत्मप्राप्ति, पूजनकर्तृजीवभावीति यावत् भवति ॥ १९ ॥ IG BENCHONG ACX ET JUL) नास्तिकस्याऽनाकारस्याऽपि भगवतः स्थापनोक्तिलेशोऽष्टादशोधिकारः C RCMC अथ एकोनविंशोऽधिकारः प्रतिमापूजनफलं प्रायः शीघ्रमत्र भवे न प्राप्नोतीत्यस्य कारणानि विंशतिश्लोकैराहमूलम् - साधो ! वरं प्रोक्तमिदं परं यथा, चिन्तामणिमुख्य मिहार्च कानाम् ॥ सद्यः फलत्येव तथाऽत्र पार - मेशी फलेन्नो प्रतिमाऽर्चिताऽसौ ॥ १ ॥ टीका - पारमेश्याः प्रतिमाया अर्चायाः फलविषये प्रश्नयति-साधो ! इत्यादिना ' हे साधो ! ' - हे मुने !, 'इदं ' - पूर्वो
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy