SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ मूलम्-यदीहशा अप्ययि सिद्धशब्दाः, येषां न साक्षात्कृतिरिन्द्रियैः स्वैः । तत्पुण्यपापादिकवस्तुनीहा-प्रत्यक्षके कस्य च खैस्य वृत्तिः ॥२५॥ टीका-फलकथनपूर्वकं दृढयति-यदीदृशा इत्यादिना 'अयी 'ति संबोधने, ' इह'-अस्मिन् संसारे, 'यदि '-चेत्, दुशा अपि पूर्वोक्ता अपि.सिन्दासEि THEAT THAT इशा आप पूवाक्तप्रकारा आप, सिद्धशब्दाः '-सिद्धि प्राप्ताः शब्दाः सन्ति तेपाम्, 'साक्षात्कृतिः'-साक्षात्कारः, 'स्वैरिन्द्रियैः '-निजश्रोत्रादिभिरिंद्रियैः, 'येपाम् '-नास्तिकादिजनानाम्, न भवति, 'तत्'-तर्हि, 'च'-शब्दश्वरणपूत्तौं, । 'अप्रत्यक्षके'-प्रत्यक्षागम्ये, 'पुण्यपापादिकवस्तुनि'-धर्माधर्मादिपदार्थे, 'कस्य'-पुंसः, 'खस्य'-इन्द्रियस्य, 'वृत्तिः'प्रवर्त्तनं भवति ॥ २५॥ * الحامحهحالتحالفحامح المحافحة.وصفحاقحامحالتحالفحارمحامح الحادة - SUPER श्रीजैनतत्त्वसारे नास्तिकस्याऽप्याऽऽनन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्तिलेशः त्रयोदशोऽधिकारः ॥ Fireme mirmamarenemirmamernamoonrmmam १. पुंसः । २. इन्द्रियस्य । -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy