SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विनाशयन्ति, अनाद्रियंत इतिभावः, कथंभूतान् सर्वसद्पगुणान् ? ' अदोपान्'-दोषरहितान्, पुनः कथंभूतान् ? ' वरांशान् '-ईश्वरस्य श्रेष्ठभागस्वरूपान् ॥ ६१॥ कर्मणा जीवस्य सुखदुःखादिर्भवति, तथापि परमेश्वरे कर्तृत्वारोपणं श्लोकाष्टकेनाहमूलम्-किं तर्हि वाच्यं शृणु किश्चिदस्ति, ज्योतिर्मयं चिन्मयमेकरूपम् । द्रष्ट प्रजानां सुखदुःखहेतुं, योगीश्वरध्येयतमस्वभावम् ॥१२॥ टीका-अत्र स्वसिद्धान्तं दर्शयितुमाह-किं तहीत्यादि 'किमि 'ति-यदि त्वमेवं ब्रूया यत्तर्हि किमस्तीतिभावः, । तर्हि -तदा, किंचित् '-किमपि, 'वाच्यमस्ति'-कथ तदा, काचत् '-किमपि, 'वाच्यमस्ति'-कथनीयं विद्यते, तत, 'ण'-निशामय, स्वब्रह्मैवमस्ति. कथंभूतम् ? इत्याह-ज्योतिरित्यादिना 'ज्योतिर्मयं '-प्रकाशस्वरूपम् , पुनः कथंभूतम् ? 'चिन्मयं '-ज्ञानस्वरूपम् , पुनः कथंभूतम् ? ' एकरूपम् ' अद्वितीयस्वरूपम् , पुनः कथंभूतम् १ 'प्रजानां सुखदुःखहेतुं'-द्रष्टलोकानां सुखदुःखकारणम् , पुण्यपापदर्शकम् , पुनश्च कथंभूतम् ? ' योगीश्वरध्येयतमस्वभावम् ' योगीश्वरैर्योगिराजैर्येयतमोऽतिशयेन चिन्त्यः स्वभावो यस्य तत्तथा ॥ ६२ ।।। १. सिद्धान्ती स्वेष्टं परब्रह्मपरमेष्टिलक्षणमपरनामसिद्धाख्यं निरूपयति । २. दर्शकम् । ३. लोकानां सम्बन्धिनम् । ४. पुण्यपापलक्षणं प्रति पुण्यपापयोस्तस्य दर्शकत्वे तयोस्तत्तत्फलवत्त्वं स्यात् यथा साक्षिणि सति पुण्यपापयोः फलाफलोपलम्भः । सुलभो भवति लोका अपि वदन्ति सर्वे कृतं शुभाशुभं भगवान् वेत्तीति तात्पर्यार्थः ॥ ASANSAR स-NOR -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy