SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ -- - OSTOSOS USOS LOS वाच्या अमी किं जगदीश्वरोऽयं, जीवान्सतः किं प्रकटीकरोति । किं वा नैवानेव करोति कर्ता, चेदादिपक्षः शृणु तर्हि वार्ताम् ॥ ४९ ॥ टीका-इदानीं यवनाचार्यादिमतमुक्तविपये प्रदर्य तत्परिजिहीर्पयाह-इत्थं चेत्यादि इत्थं चे' ति-एवं च | सतीत्यथा, 'ये केचन'-केपि यवनाचार्यादयः, 'सगिरन्ते'-कथयन्ति, प्रतिजानते यावत् , यत् ' कर्ता '-कारकः, II | 'जीवगणान् '-जीवसमूहान् , ' स्वतः'-स्वस्मात् स्वकीयादात्मनः सकाशादितिभावः, 'प्रसृज्य '-कृत्वा, 'तेषां'जीवगणानां, 'संसारिभा '-संसारित्वं, 'प्रणिदाय '-दत्या, 'पुन-पश्चात् , 'तान्'-जीवगणान् , 'महालये'-प्रलयकाले, 'संहरते-विनाशयति, परिहारमाह-वाच्या इत्यादिना 'अमी'-पूर्वोक्ता वादिनः, 'वाच्या'-कथयितव्या, प्रष्टव्या इतिभावः, ||७|| 'कि'मिति प्रकारद्योतने, 'अयं जगदीश्वरः'-जगत्स्वामी, 'कर्ता'-कारका, “किम् ' 'सतः'-विद्यमानान्, 'जीवान्'जंतून् , ' प्रकटीकरोति'-प्रादुर्भावयति, किंवा'- अथवा, 'नवानेव '-नवीनानेव, असत एवेतिभावः, 'करोति'- | विदधाति, पूर्वपक्षे दोपमाह-चेदित्यादिना 'चेत् '-यदि, 'आदिपक्षः'-प्रथमपक्षोऽस्ति, तर्हि '-तथा, ' वार्ताम् 'वृत्तान्तं, 'शृणु' ॥ ४८-४९॥ - १. ये इत्थं वदन्ति ते वाच्या पृष्टव्या इत्यर्थः । २. विद्यमानान् । ३. जीवान् ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy