SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (१९) जैसेकि कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, स्निग्ध, रुक्ष, यह आठ ही स्पर्श इत्यादि सर्व पुद्गल द्रव्यके लक्षण हैं,क्योंकि पुद्गल द्रव्य एक है उसके वर्ण गंध रस स्पर्श यह सर्व लक्षण हैं, इन्हींके द्वारा पुनल द्रव्यकी अस्तिरूप है। ____ अथ पुद्गल द्रव्यके पर्यायका वर्णन करते हैं:एगत्तं च पुहत्तं च संखा संठाण मेवय । संजोगाय विन्नागाय पजावाणंतु लक्खणं ॥ उत्त० अ० ज गाथा १३॥ वृत्ति-एतत् पर्यायाणां लक्षणं एतत् किं एकत्वं भिन्नेष्यपि यरमाण्वादिषु यत् एकोयं इति बुद्धया घटीयं इति प्रतीति हेतु: च पुनः पृथक्त्व अयं अस्मात् पृथक् घटा पटात् भिन्नः पटो घटादिन्नः इति प्रतीति हेतुः संख्या एको द्वौ बहव इत्यादि प्रतीति हेतुः च पुनः संस्थान एव वस्तूनां संस्थानं आकारश्चतुरस्र वत्लतित्रादि प्रतीति हेतुः च पुनः संयोगा अयं अङ्गाल्याः संयोग इत्यादि व्युपदेशहेतवो विभागा अयं अतो विभक्त इति बुद्धि • हेतवः एतत्पर्यायाणां लक्षणं ज्ञेयं संयोगा विभागा बहुवचनात् " नव पुराणत्वाद्यवस्था ज्ञेयाः लक्षणं त्वसाधारण रूप गुणानां लक्षणं रूपादि प्रतीतत्वानोक्तं ॥
SR No.010010
Book TitleJain Siddhanta
Original Sutra AuthorN/A
AuthorAtmaram Upadhyaya
PublisherJain Sabha Lahor Punjab
Publication Year1915
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy