SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जैन शिलालेख-संग्रह [१०० ६६ ३३ लासन । गिरिविश इव धराधरसुताराधित । रत्नाकर इव समस्त ३४ शरणागतममृदाश्रयः । सुवर्णाचल इव सुवर्णोतुगोदयः । हिमाचल ३५ इव सिंहासनोल्लासितचमरीवालव्यजन विराजमानलील. || स सम३६ स्तभुवनाश्रयश्रीविजयादित्यमहाराजाधिराजपरमेश्वरपरम तीसरा पत्र दूसरा भाग ३७ भट्टारक । वेलनाण्डविषयनिवासिनो राष्ट्रकूटप्रमुखान् कुटुम्बि नस्समस्त३८ सामन्ता(न्त) पुरमहामात्रपुरोहितामात्यश्रेष्ठिसेनापतिश्रीकरण - धर्माध्यक्ष३९ द्वादशस्थानाधिपतीन् ममाहूयेत्यमाज्ञापयति विदितमस्तु वः । श्रीमानुढपा४० दि महान्त्रिणयनकुलसाधु व्याख्यो। गोत्र सिंहासनतो ४. विदितो नरवाहनश्चलुक्ये(शानाम् ॥ १०) श्रीकरणगुरुगुरुरिव विबुधगुरु४२ स्स(क)लरा(जसिद्धान्तन)। नरवाहन इत्यासीन्न्यवश्वनरवाह (न)प्रकाशित-- ४३ यशसा (११) यस्पानसुतो गुणवान् मेलपराजो गुणप्रधानो दानी। मानी मा४४ नवचरितो मानवदेवो जिनेन्द्रपदपमालि. (१२) तस्य सती मेण्डावा सीतेव पति४५ व्रता जिनव्रतचरिता। सत्यवती (वि)नमवती सतताहारप्रवामिनी प्रतधर्मा ।। (१३)तज्जो
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy