SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -२४] कुलगाण ताम्रपत्र २४ कुलगाण (मैसूर) संस्कृत-कसद, ७वीं सदी पहला पत्र ५ स्वस्ति श्री जितं मगवता श्रीमजान्हवेय। २ श्रमणाचार्यसाधित. स्वखड्गक' । ३ राकमैक्रयशसः दारणारिंगणविदार' .. ४ ण्वायनसगोत्रस्य श्रीमत्कॉगणिवर्मध " दूसरा पत्र ५ युक्तस्य श्रीमन्माधवमहाधिराजस्य प्रियोरसस्य श्रीविष्णुवर्म गोपमहाधिराजस्य अने६ कचतुर्डन्तयुद्धावातचतुलधिमलिलास्वाढितयशमः पुत्रस्य श्री मन्माधवमहाधिराज७ जस्य पुत्रस्य श्रीमत्कृष्णवर्ममहाधिराजस्य मागिनयस्य श्रीमत् कोगणिवृद्धराजस्या८ विनीन्नाम्नः पुत्रस्य श्रीदुर्षिनीवनामधेयस्य समस्तपाणाटपुन्ना टाधिपतेरामजस्य श्रीदूसरा पन (व) ९ मत्कॉगणिवृद्धराजस्य प्रथितमुष्करद्वितीयनामधेयस्य सर्वविद्या पारगत्य सूनोः श्रीम१० तपृथिवीकॉगणिवृद्धराजय श्रीविक्रमद्वितीयनामधेयस्य सर्व विद्यानिकषोपलभूतस्य प्र११ योगनिपुणवरस्य श्रीविक्रमोपार्जितानेकजनपदस्य प्रतापोपनत सकलसामन्तस्य
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy