SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ १४ जैनशिलालेख-सग्रह [२११४ धर्मार्थ हरिदत्तेन सोय विज्ञापितो नृपः (0) स्मितज्योत्स्नामिपि क्तेन वचसा प्रत्यमापत (॥१३) द्वितीय पत्र • दूसरा भाग १५ चतुस्त्रिंशत्तम श्रीमद्राज्यवृद्धिसमासमा (0) मधुर्मासस्तिथि पुण्या शुक्लपक्ष रोहिणी (॥१४) १६ यदा ता महावाहुरासंग्रामपराजितः (6) सिद्धायतनपूजार्थ संघस्य परिवृद्धये (१५) १० सेतोरुपलकस्यापि कोरमगानितां महीम् (1) अधिकान्निवर्त नान्येव दत्तवां स्वामरिन्दम. (१६) १८ श्रामन्दी दक्षिणस्याय सेतो. केटारमाश्रितम् (1) राजमानेन मानेन क्षेत्रमेकनिवर्तनम् (०१७) १९ समणे सेतुबधस्य क्षेत्रमेकनिवर्तनम् (1) सच्चापि राजमानेन वेटिकौटेत्रिनिवर्तनम् (॥१८) २० उम्छादिपरिहर्तव्ये समाधिसहितं हितम् (1) दत्तवांश्श्रीमहाराज स्सर्वसामन्तसनिधौ (१९) २१ ज्ञात्वा च पुण्यममिपालयितुर्विशाल तद्भगकारणमितस्य च टोपवत्ताम् तीसरा पत्र । २२ • 'श्रमस्खलितसयमनकचिचाः संरक्षणेस्य जगतीपतय. प्रमाण (२०) २३ बहुभिर्वसुधा मुक्ता राजमिस्सगरादिमि. (0) यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल (२१) २५ अद्भिदत्तं त्रिमिमुक्त सद्विच परिपालितम् (0) एतानि न निवर्त न्ते पूर्वराजकृतानि च (॥२२)
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy