SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पहाड़पुर ताम्रपत्र १ स्वस्ति पुण्द्र ( वधं ) नादायुक्तका भार्यनगरष्ठिपुरोगाश्चाधिष्ठा ___नाधिकरणं दक्षिणांशकवीयेयनागिरह२ माण्डलिकपलाशाहपार्थिक - वटगोहालीजम्बूदेवप्रावेश्यदृष्टिमपो तक-गोपाटपुक्षक-मूलनागिरमावेश्य३ नित्वगोहालीपु ब्राह्मणोत्तरान् महत्तरादिकुटुम्विन कुशलमनुव ानुबोधयन्ति । विज्ञापयत्यस्मान् ब्राह्मणनाथ४ शर्मा एतभार्या रामो च युप्माकमिहाधिष्ठितानाधिकरणे द्विदी__नारियकुल्यवान शश्वत्कालोपमोग्याक्षयनीवीसमुदयवाहा५ प्रतिकरखिलक्षेत्रवास्तुविक्रयोनुवृत्तस्तदहथानेनैव क्रमेणावयो ___ सकाशाद् टोनारत्रयमुपसंगृहावयो. स्वपुण्याप्या६ यनाय वटगोहाल्यामवास्यान् काशिक-पंचस्पनिकायिकनिर्धन्य श्रमणाचार्य-गुहनन्दि-शिष्यप्रशिष्याधिष्ठितविहारे ७ भगवतामहतां गन्धधूपसुमनोदीपाधयन्तलवटकनिमित्त च अ (त) एव बटगोहालीतो वास्तुद्रोणवापमध्यधं ज८ म्यूदेवप्रावेश्य-पृष्ठिमपोत्तकेत् क्षेत्रं द्रोणवापचतुष्टय गोपाटपुंजाद् द्रोणवापचतुष्टयं मूलनागिरह९ प्रावेश्यानित्यगोहालीत. अर्धत्रिकद्रोणवापानित्यवमध्य क्षेत्र कुल्यवापमक्षयनीच्या दातुमि (त्यत्र ) यतः प्रथम१० पुस्तपालदिवाकर टि-पुस्तपालतिविष्णु-विरोचनरामवास-हरि दास-गशिनन्दिषु प्रथमनु" 'मवधारण११ यावश्तमस्त्यस्मदधिष्ठितानाधिकरणे द्विदीनारिक्यकुल्यवान ___ शश्वकालोपमोग्याक्षयनीषासमु ( दयवा ) ह्याप्रतिकर१२ (खिल) क्षेत्रवास्तुविक्रयोनुवृत्तस्तद् यद् युप्मान् ब्राह्मणनाथ शर्मा पुतभार्या रामी च पलाशाहपाधिकवटगोहालीस्थ
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy