SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ - २८७ ] ६ वेरावलका लेख २२१ रन्यूनचिक्रम । श्रीमीमभूपतिस्तेषा राज्य प्राज्य करोष्ययं ॥ ११ भालाक्षराण्यनम्राणा यो बमज म- ७ नंदिमधे गणेश्वरा । बभूवु जगत्त्रयाः ॥ १३ येषामाकाशगामित्व त्या- • १३ ८ तपंचक्रमुज्वल । रचयित्वाथ जल्पति येऽन्यन्नियमपूर्वकं ॥ १५ कालेऽस्मिन् भारते क्षेत्रे जाता- १४ .. ६ रणास्तववर्त्मनि तेषां चारित्रिणा वशे भूरय सूरयोऽभवन् ॥१७ सद्वेषा अपि निद्वेपाः सकला अक १० भावस्यारुरोह तत् । श्रीकीर्ति प्राप्य सत्कीर्ति सूरि सूरिगुणं तत. ॥१३ यदीयं देशनावारि सम्यग्वि ११ कश्चित्रकूटाच्चचाल स । श्रीमन्नेमिजिनाधीशतीर्थयात्रा निमित्तत. ॥२१ अणहिल्लपुर रम्यमाजगाम - १२ नींद्राय ढढी नृपः । विरुट मंडलाचार्य. सछन्नं ससुखासनं ॥ २३ ॥२३ श्रीमूलचमविकास्य जिनभवनं तत्र कुडकुंदारया साक्षात्कृत - · · सज्ञयैव यतीश्वरः । उच्यतेऽजितचंद्रां यस्ततोभूत्म गणीश्वर ॥२५ चारुकीर्तियश कीतीं ध मुक्तो यो रत्नत्रयवानपि । यथावद् विदितार्थोभूत् क्षेमकीर्तिस्वतो गणी ॥२७ उदेति स्म लसज्ज्योति · १५ लेपि वासिते हेमसूरिणा । वस्त्रप्रावरणाय १६ कीर्तिर्यक्कीतिर्नर्तकीच नरिनर्ति । त्रिभुवनरगे बासुकिनूपुरशशितिलकनेपथ्या ॥ ३१ तं १७. ति ॥ ३२ समुद्धृतसमुच्छलशीर्ण जीर्ण जिनालय । य कृतारमनिर्वाहसमुत्साहगिरोम (णि ॥३३ )
SR No.010009
Book TitleJain Shila Lekh Sangraha Part 4
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year
Total Pages464
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy