SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एहोलेका लेख स्फुरन्मयूखैरसिदीपिका शतैर्युदस्य मातगतमिस्रसंचयम् । अवाप्तवान् यो रणरङ्गमन्दिरे कलचुरिश्रीललनापरिग्रहम् ॥ १२ ॥ पुनरपि च जिघृक्षो. सैन्यमाक्रान्तसाल रुचिरवहुपताक रेवतीद्वीपमाशु । सपदि महदुदन्वत्तोयसंक्रान्तविम्ब वरुणबलमिवाभूदागत यस्य वाचा ॥ १३ ॥ तस्यानजस्य तनये नहुपानुभावे लक्ष्म्या किलाभिलषिते पुलकेशिनाम्नि । सासूयमात्मनि भवन्तमत. पितृव्यं ज्ञात्वापरुद्धचरितव्यवसायबुद्धौ ॥ १४ ॥ स यदुपचितमन्त्रोत्साहशक्तिप्रयोग भपितबलविशेषो मङ्गलीशः समन्तात् । खतनयगतराज्यारम्भयत्नेन सार्ध निजमतनु च राज्य जीवित चोन्झति स्म ॥ १५ ॥ तावत्तच्छत्रभगे जगदखिलमरात्यन्धकारोपरुद्ध यस्यासह्यप्रतापद्युतिततिभिरिवाक्रान्तमासीत्प्रभातम् । नृत्यद्विद्युत्पताकैः प्रजविनि मरुति क्षुण्णपर्यन्तभागगद्भिरिखाहैरलिकुलमलिन व्योम या(जा)त कदा वा ।।१६।। लब्ध्या काल भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरदनिकरैरुत्तराम्भोधिरथ्याः । यस्यानीकैयुधि भयरसज्ञत्वमेक. प्रयात स्तत्रावाप्त फलमुपकृतस्यापरेणापि सद्य. ।। १७ ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy