SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख - संग्रह द्वितीय भाग १ दिल्ली (टोपरा ) -- प्राकृत | अशोकके सातवें धर्मशासन-लेखका अन्तिम भागे [ लगभग २४२ ईसवी पूर्व ] [ १ ] धमवढिया च वाढं वढिसति [1] एताये मे अठाये धमसावनानि सावापितानि धमानुसाथिनि विविधानि आनपितानि [ यथा मे पुलि] सापि बहुने जनसि आयता एते पलियोवदिसति पि पविथलि - संतिपि [1] लजूका पि बहुकेसु पानसनसहसेसु आयता ते पि मे आनपिता [:] हेव च हेत्र च पलियोवदाथ [२] जनं धमयुत [1] देवान पिये पियदसि हेव आहा [ : ] एतमेव मे अनुवेखमाने धमयभानि कटानि[,] धममहामाता कटा [] धम - [सावने] कटे [1] देवान पिये पियदसि लाजा हे आहा [ : ] मगेसु पि मे निगोहानि लोपापितानि[:] छायोपगानि होसंति पसुमुनिसान [,] अवावडिक्या लोपापिता[,] अढकोसिक्यानि पि मे उदुपानानि [३] खानापितानि[,] निंसिधिया च कालापिता [:] आपानानि मे बहुकानि तत तत कालापितानि पटीभोगाये पसुमुनिसान [1] ल[हुके चु] एस पटीभोगे नाम [I] विविधायाहि सुखायनाया पुलिमेहिपि लाजी १. ए कनिंघम, Corpus inscriptionum indicarum, Vol. I, Inscriptions of Asoka, p 115, t
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy