SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ नो मंगलका लेख ५५ अनुवाद - ५७ वें वर्ष, शीतऋतुकी तीसरे महीने के १३ वें दिन, इसदिन.. [El, II, n2 XIV, no 38] ...... नोणमङ्गल - संस्कृत गुप्तकालसे पहिले, संभवतः ३७० ई० का [ नोणमंगलमें ताम्र-पट्टिकाओं पर ] [ १ व ] स्वस्ति नमस् सर्वज्ञाय ॥ जित भगवता गत-धन-गगनाभेन पद्मनामेन श्रीमज् जाह्नवेय-कुलामल व्योमावभासन- मास्करस्य स्व- भुजजबज - जय - जनित सुजन - जनपदस्य दारुणारिंगण - विदारण-रणोपलब्धत्रण-विभूषण - भूपितस्य काण्वायनसगोत्रस्य श्रीमत्कोणिवर्म-धर्ममहाधिराजस्य पुत्रस्य पितुरन्वागत-गुण-युक्तस्य विद्या - विनय - विहित - वृत्तस्य [२ अ ] सम्यक् प्रजा पालन- मात्राधिगत राज्य प्रयोजनस्य विद्वत्कविकाञ्चन-निकपोपल-भूतस्य विशेपतोऽप्यनवशेपस्य नीति-शास्त्रस्य वक्तृप्रयोक्तृकुशलस्य सुविभक्त-भक्त-भृत्यजनस्य दत्तक-सूत्र - वृत्ति-प्रणेतुः श्रीमन्माधववर्म-धर्म महाधिराजस्य पुत्रस्य पितृपैतामह-गुणयुक्तस्य अनेक-चतुर्दन्त-युद्धावाप्त- चतुरुदधि-सलिलात्रादित-यशस समद - द्विरदतुरगारोहणातिशयोत्पन्न-कर्म्मणः श्रीमद् हरिवर्म्म - महाधिराजस्य पुत्रस्य गुरु-गोश्राह्मण- पूजकस्य नारायण चरणानुध्या [ २ ] तस्य श्रीमद्विष्णुगोप- महाधिराजस्य पुत्रेण पितुरन्यागतगुण-युक्तेन त्र्यम्बकचरणाम्भोरुहराज ( ज ) पवित्रीकृतोत्तमाङ्गेन व्यायामोवृत्त-मीन - कठिनभुजद्वयेन स्व- भुज-वल- पराक्रम क्रय-कीत - राज्येन क्षुत्
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy