SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मथुराके लेख ६९ मथुरा -- प्राकृत | [ वासुदेव सं० ९८] ] १. सिद्धम् ॥ नमो अरहतो महावीरस्य दे.....रस्य । राज वासुदेवस्य संवत्सरे ९० ८ वर्ष-मासे ४ दिवसे १०१ एतस्या २. पुर्वाये अ-देहिकियातो ग [ जातो ] परिधा [[] सिकातो कुलातो पेतपुत्रिकातो शाखातो गणिस्य अ-देवदत्तस्य न ३. र्य-क्षेमस्य ४. प्रकगिरिण ५. किहदिये प्रज ६." "तस्य प्रवरकस्य घितु वरुणस्य गन्धिकस्य वधूये मित्रस दत्त गा [ ? ] ७. ये... भगवतो महा [ वीर ] स्य । अनुवाद - सिद्धि हो । महावीर भर्हदको नमस्कार हो । राजा वासुदेवके ९८ वे वर्षकी वर्षाऋतुके चतुर्थ महीनेके ११ वे दिन, अ देहि किय (देहिकीय) गण, परिधासिक कुल, प्रेतपुत्रिका (पैतापुत्रिका ? ) शाखाके गणि आर्य देवदत्तके [ आदेशसे ] प्रवरककी पुन्नी, गन्धिक वरुणकी बहू, मित्रस आर्य-क्षेमाका [ दान ] - , भगवान् महावीरको नमस्कार हो । *****... .. .. [1A, XXXIII, p 108 109, n°23] ७० G मथुरा - प्राकृतभग्न । [ सं . ] वर्ष ९८ स. ९० ८ है १ दि ५ अस्म क्षुणे को [ ]ड्डियात[] गणातो १ उचनग" १ 'उचनगरितो गाखातो' । ६
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy