SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ जैन-शिलालेख संग्रह चन्द्रिका-चकोरम् । चारित्र-लक्ष्मी - कर्णपूरम् । धृतसत्य- वाक्यम् । मन्त्रि-माणिक्यम् । जिन-शासन - रक्षामणि । सम्यक्त्व - चूडामणि । विष्णुवर्द्धन - नृप राज्य चार्द्धि-संवर्द्धन -सुधाकरम् । विशुद्ध रत्नत्रयाकरम् । चतुर्विधानूनदानविनोदम् | पद्मावती देवी लब्ध-वर प्रसादम् । भयलोभदुर्लभम् । जयाङ्गना भम् । वीर - भट ललाट-पट्टम् | द्रोहघरट्टम् । विबुध-जन-फ-प्रदायकम् । हिरिय दण्डनायकं । अप्रतिमतेजम् । गङ्ग-राजम् । ४७६ मत्तिन मातवन्तिरलि जीर्ण- जिनालय कोटियं क्रम- । वेत्तिरे मुन्निनन्ते पल-मार्गडोळ नेरे माडित्तवत्य्- | उत्तम-पात्र ढानदोढवं मेखुत्तिरे गङ्गवाडि-तोम्- | बत्तरु- सासिरं कोपणवादुदु गङ्गण-दण्डनाथनिम् ॥ नुडि तोढळाढोडोन्दु पोणईञ्जिढोडन्तेरडन्य-नारियोऴ् । डिगेडेयागे मूरु मरे चोक्करनोपिसे नाल्कु वेडिदम् । पडेयदोडय्दु कूडिदेडेगोगटोडारविपट्ने तप्पि व- । ईडे गडिबेलुवेळु-नरकङ्गळिवेन्दपनल्ते गङ्गणम् ॥ आ-गङ्ग-चमूपतिग । नागल - देवीगमधीत शास्त्र पुत्रम् । चागढ वीर निवियुम् | भोग- पुरन्दरनुमप्प बोप-चमूपम् ॥ परमार्थे विद्वदर्थं तविसदनधन व्यर्थवेन्दत्र्थिसात्र्त्यम् । निरवद्य ज्ञातविद्यं दति रिपु- मनोद्य तिरस्कारिताद्यं । घरे तन्नं कीर्त्तिपन्नं विवुध-ततिगे पोन्न विपश्चित्प्रसन्नं करेदीव बोप्प-देवं समर-मुख दशप्रीत्रनुद्यत्प्रभात्रम् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy