SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ पुरलेका लेख मुनिय..........."अनवद्याचा(च)रणे जैन-शा- । सन-रक्षामणि शान्तने सकळ-राग-द्वेप-दोष-प्रभञ्- । जननुर्ची नुतने गुण-प्रणयितं तानेम्बिन वीर मे- । दिनियो"धवचन्द्र-देवनेसेद चारित्र-चक्रेश्वरम् ॥ तत्-सधर्मरु । वर-शास्त्राम्बुधि-बर्द्धन- । हरिणाई-विरुद-वादि-मद-विस्फाळम् । निरुतं तानेनलेसेद । धरेयोळ् त्रैविद्य-चाळचन्द्र-मुनीन्द्रम् ।। अवर सधर्मरु । वृ॥......."आन्दु धर्ममनुपेक्षिसि तक्केडेगीयदागळुम् । पीन-नितम्बम घन-कुच-द्वयम मरेगोण्डु म-यो-। धानमनोल्दु पोक्कु नेरे नील-पटाश्रितरप्प योगिगळ् । दान-विनोदनोळ दोरेगे-चप्परे माधवचन्द्र-देवनो...॥ . ...."सत्य-गङ्गं कुडे कुरुळियोळादन्न-दान-प्रभा-वि-। स्तरदिं श्री-चालचन्द्र-व्रति-पति पडेद दानदिं जीयनल्कुरव्वरेय सम्पूर्णमागल् तणिसिदमिदु वल्-चोद्यमक्षीण-रिद्धि-। स्फुरित कयगणिम पोणमुत्तिरे........ ..... ज्यनादम् ॥ अवर सधर्मरु । चतुराश्य-कोटि-कूटदो- । ळतिशयमेनिसिई कोपण-तीर्थदोळीगळ् । नुतियिप वड्डाचार्य-1 तिपतिये नेमि-देवरिन्दमे पूज्य ॥ स्थावर-जगममनितुं । पावनमाद............... ...जीयेनिसि वावडिगळ । जीय श्री-नेमि-देवरुदयिसे शुभद ।। अवर सधर्मरु । अधनराश्रितर्गिष्ट-सन्ततिगे चातुर्वर्ण-संघक्के तान् । शि०३०
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy