SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ४१६ जैन-शिलालेख संग्रह एळेगे गुण-रुचियिनोळपग-1 गळिसिरे गुण-रुचि-विकाश-वाग्-रश्मियिनुच्। ___ चळिसे चदनेन्दु पेम्पम् | तळेदं गुणनन्दि-देव-शब्द-ब्रह्म । अवरि पलिकमकलंक-सिंहासनमनलकरिसि नेगई तार्किक चक्रे श्वररु । वादीभ-सिंहरं । पर-वादि-कुल-कमल-बन-मद-मातंगरुम् । बौद्ध-वादि-तिमिर-पतङ्गरम् । साख्य-वादि-कुळाद्रि-वज्रधररुम् । नैयायिकाचार्य-भूजात-कुठाररुम् । मीमासक-मत-धनाधन-प्रचण्ड-पवनाम् । सिद्धान्त-वाधि-वर्द्धन-सुधाकररुम् । सकळ-साहित्य-प्रवीणरुम् । मनोभवभय-रहितरं । जिन-समयाम्बर-दिवाकररुम् । अप्प श्री-मूल-संघद कोण्डकुन्दान्वयद काणूनगण मेषपाषाण-गच्छद श्रीमत्प्रभाचन्द्र-सिद्धान्तदेवरवर शिष्यरु। अनवद्याचारर् म्मा- । घनन्दि-सिद्धान्त-देवरधिकृत-जिन-शा-। सन-संरक्षकरेसेदर् । जिनमतसद्धर्म-सम्पद नेगळ-विनेगम् ॥ अवर शिष्यरु । चतुरास्य चतुरोक्तियिं प्रमुतेयिन्दीशं गुण-व्यापकस्थितियिं विष्णु सु-बुद्धि-विस्तरणेयिं बौद्धं टली-जैन-पद्धतियिन्दि मिदेम् विचित्रतरमो चातुर्य्यमादी-समुन्। नत-सिद्धान्त-विभूषणङ्गेनिसिद श्रीमत्प्रभाचन्द्रमम् ।। अवर सधर्मरु । नुत-सिद्धान्तमनन्तवीर्य-मुनिग शुद्धाक्षराकारदिम् । सतत श्री-मुनिचन्द्र-दिव्य-मुनिग संवर्तिमुत्तिकुम-1 प्रतिम तानेने पेम्पु-वेत्तर दितोदान्तर ज्जगद्-वन्द्यरूरजितरुयोतित-विश्वरप्रतिहत-प्रज्ञर् मही-भागदोळ् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy