SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह गण्ड- भेरुण्ड' की प्रशंसा । हमेशाके भन्तिम श्लोक । बनवासे देश में, जिन-निवास, विष्णु-निवास, ईश्वर निवास और मुनिगणके लिये निवास । ये, रायकी छाज्ञासे, नागवर्म्मा-विभुने बनवाये । ] [EC, VII, Shikarpur tl, n° 120] २२२ १८२ कल्भावी संस्कृत तथा कन्नड़ । शक २६१ (?) ॐ (॥) श्रीमत्परमगभीरस्याद्वादामोघलाञ्छन जीया त्रैलोक्यनाथस्य शासन जिनशासनम् ॥ स्वस्त्य मोघवर्षदेव - परमेश्वर-परमभट्टारक- विजयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्द्धमानमाचन्द्रार्कतारंवरं सलुत्तमिरे [ ।] तत्पादपद्मोपजीवि समधिगतपञ्चमहाशब्द-महामण्डलेश्वर कुचलालपुरवरेश्वर पद्मावतीलब्धवरप्रसादित कोणि पट्टवन्धविराजित शासनदेवीविजयमेरीनिग्र्धोपण भगवदहन्मुमुक्षुपिध्वजविभूषण सकलभूपालमौलिमाणिक्यचूडारत्नरञ्जितचरण विद्विष्ट मनोरमालङ्कारहरण सारखतजनितभा पात्रयकविताललितवाग्ललनालीलाललाम गजविद्याधाम श्रीमत- शिवमाराभिधान संगोट्टगङ्ग-पेम्र्म्मानडिगळू मरदलुमेतेयागे गङ्गवाडि - तोम्भत्तारु - सासिरम सुखसङ्कयाविनोददिं प्रतिपाळिसुत्तिन्दु कादलवल्लि-सूत्तरोळगण कुम्मुदवाडदोळू जिनेन्द्रमन्दिरम माडिदिनदे ढोरेयदेन्दोडे ॥ वृ ॥ दु वर-श्रीगृहमिदु विलसद्गङ्गभूपालराम्नायद कीर्तिश्रीविहारास्पदकरमिदु' गङ्गावनीनाथ रौदार्य्यद जन्मस्थानमेन्त्रन्तिरे विबुधजनानन्दम भव्यसंपत्पदम सैगोड-पेमनड जिनगृहम माडिद भक्तिविन्दम् ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy