SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सूदीका लेख १६९ ४० प्रथम - नामधेय. | (II)ओ तसु (स्व) कनीयान् निल्लोर (ठि) तै-पल्लवाधिपः श्रीम[द]मोघवर्षदेव २ ४१ पृथ्वीवल्लभ सुतया श्रीमदब्बलब्वायाळह (या.) प्राणेश्वर[:] श्रीबूटुग-प्रथम-ना ४२ मवेयः गुणदुत्तरङ्गः। (II) ओ तत्पुत्रः । एळे(रे) यप्प-पट्टबन्धपरिष्कृत -लला [मो] ज ( १ ) - ४३ टेप्पेरुपेजेरु-प्रभृति-युद्ध - प्रवन्ध-प्रकवि (टि) त-पल्लर (व) पराजय [.] श्री-[नी][ म्]ार्ग ४४ रंगिणिवर्म्म(ध)-महाराजावि (वि) राज-परनेश्वर [ ] श्रीमदेळे (रे)गङ्गदेव-प्रथम-नामधेय. ४५ कोमर वैडेट्ङ्गः ।(II)ओ तत्पुत्र [ : ] श्री सत्यवाक्य - कोडुणित्र-धर्ममहाराजाधिराज-परमेश्वर [] ४६ श्रीमन्नरसि[ ]घदेव-प्रथम-नामव[]य वी (वी) रवेडङ्गः ॥ ओं तत्पुत्रः कोटमरद ४७ तोण्णिरग-श्री-नीतिनार्ग- कोङ्गुणिवर्म्म-धर्म्ममहाराजाधिराज-परमेव[:] श्री-र [[नम]ल ४८ प्रथम- नामधेयः । कच्छेय-गङ्गः । (II) ॐ त्रि(वृ) [ ॥ ] तस्यानुजो निजभुजार्जित -सम्पदार्थो तृतीय ताम्रपत्र; दूसरी बाजू ४९ भूवल्लभ [-] समुपगम्य ल ( ख ) हाड़ देगे श्री बग तदनु त - ५० स्य सुता सहैव वाक्कन्यया व्यवहदुत्तत्रि (म) - धीत्रिपु १ 'निर्लुण्ठित' और भी शुद्धरूप होगा । २ 'सुताया' पढो ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy