SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कोन्नूरका लेख बहुभिर्वसुधा मुक्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ ४० ॥ खत्ता परदत्ता वा यत्नाद्रक्ष्ये' नराधिप । महीं महीमना श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥ ४१ ॥ इति कमलढलाम्बुविन्दुलोल श्रियमनुचिन्त्य मनुष्यजीवित च । अतिविमलमनोभिरामकै नहि पुरुषै परकीर्त्तयो विलोप्या ॥ ४२ ॥ लिखितञ्चैतद् बालभकायस्थवशजातेन धर्माधिकरणस्थेन भोगिकवत्सराजेन श्रीहर्षमनुना ग्रामपट्टलाधिकृतलेख करणहस्ति-नाग-चमपृथ्वीराम-मृत्येन ॥ वङ्केयराजमुख्यो गणपतिनामा महत्तर प्राज्ञ । राज्ञ. समीपवत्त तेनेदमनुष्ठित सर्व्वम् ॥ ४३ ॥ मिथ्याभावभवातिदर्प्पपरतद्दु शासनोच्छेदक प्राज्ञाज्ञावशवर्त्तमानजनतासन्सौख्यसम्पादकम् । नानारूपविशिष्टवस्तुपरमस्याद्वादलक्ष्मीपद जेजीयाज्जिनराजशासनमिट खाचारसारप्रदम् || ४४ ॥ सिद्धान्तामृतवाद्धितारकपतिस्तकम्बुजाहपति शब्दोद्यानवनामृतैकसरणिर्य्योगीन्द्रचूडामणि । १४७ विद्या परसात्र्थनामविभव प्रोद्भूतचेतोभव जीयादन्यमतावनीभृदशनि. श्री मेघचन्द्रो मुनि ॥ ४५ ॥ १ 'रक्ष नराधिप' पढो ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy