SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कोन्नृरका लेख पति-प्रामकूटायुक्तक-नियुक्ताधिकारिकमहत्तरादीन् समादिशत्यस्तु वत्सविदित यथा ॥ विक्रमविलासनिलयो मुकुल-कुले पूर्वबन्धुभिर्मान्यैः एरकोटिनामधेयः प्रविकसितोऽभूत्प्रसूनसमः ॥ १७ ॥ आविरासीत्प्रभुस्तस्मात् प्रसूनात्फलसन्निभ. । नाम्ना धोरः कुलाधारः कोलनूराधिपस्वयम् ॥ १८ ॥ सुतोऽस्य विजयाङ्कायामभू वनमानित । प्रचण्डमण्डलातको बकेशः से(चे)ल्लकेतनः ॥ १९ ॥ मदीयो विततज्योतिर्णिण( नि )शितोऽसिर्वापरैः ।। उन्मूलितद्विपद्धृक्षमूलो मौलबलप्रभु ॥ २० ॥ मत्प्रदेशेन संल्लब्ध-वनवासी-पुरस्सरान् । ग्रामान् त्रिंशत्सहस्राणि भुनक्त्यविरतोदय. ॥ २१ ॥ महाप्रतापादुच्छेदमुदयच्छन् मदिच्छया । मूलादुच्छेत्तुमुत्तुङ्गा गणवाडी-बटाटवीम् ॥ २२ ॥ नन्त्रातरेऽस्मत्सावमन्तैर्मात्सर्याहितमानस- रुपेक्षितोऽपि कोपोद्यत्साहसैकसख स्वयम् ॥ २३ ॥ वस्तरिपुनीतिमाग्! रणविक्रममेकबुद्धिमभिनीय । स मदीयहृदयसगतमवन्ध्यकोपत्वमावहति ॥ २४ ॥ येनतत्-केदलाभिधान दुर्ग वप्रार्गलादिदुर्लङ्घय । मौल-बलाधिष्ठितमपि सद्य. प्रोल्लञ्चय हेलयाग्राहि ॥ २५ ॥ जनपदमद कृत्वा हस्ते विधूय विरोधिन तलवनपुराधीश कृत्वा श्रुत रणविक्रमम् । मदरिविजयी भर्तुः श्लाघ्यस्समन्वितसगरः समरसमये विद्विट्-चक्ररविकृतविक्रमः ॥ २६ ॥
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy