SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १३८ जैन - शिलालेख संग्रह बेल्लिन्ट गुडनूरत्तरिपाल इति प्रसिद्धा ग्रामाः एव चतुर्णा ग्रामाणा मध्ये व्यवस्थितस्य जालमङ्गलस्याय चतुरावधिक्रमः पुनस्तस्य सीमा - विभाग ईशानत' मुकूडल्टक्षिणदिग्विभागमवलोक्य एल्तगकोडल-मूडगकेल-बन्दु इर्ष्णेय कोपदे-पल्लद्-ओलगण उलिअलरिये कोठेयालि-वेलने सयकने बन्दु पोल पुणसे एव कीले अन्ते पोयिए विटिरूर्गेरे मुकूडल् तत पश्चिमत. पुलिपदिय तेङ्कण पेर् ओल्वेये पेविलिके एलगल-करण्डलो मुकूडल् अन्ते सयूकने पोगि नायूमणिगेरेय तायुगण्डि सुकूडलू तत उत्तरत. वल्लगेरेय पडुब गजगोड पळम्बे पुर्णुसे आनेदलो गेरेए पुलपडिये एगले पुलिगारद गेरे मुकूड तत. पूर्वतः निड्ड विळिक्के -- दविन पुल्पडिये कञ्चगार गले पोल एल्ले पुणुसये वपुसये वेळने बन्दु ईशानंद मुकूडलोट् कूडि निन्दत्तू । राचमलगामण्डनु शीरनु गङ्गगामुण्डनु मारेयनु वेगेरेय् ओडेयोरु मोढवागे-एल्पटिम्बरु कुनुन्गिल्-अयसार्वरु साक्षियागे कोत्तू | नमः । अद्भिर्दत्त त्रिभिर्भुक्त पद्भिश्च परिपालितम् । एतानि न निवर्तन्ते पूर्वराजकृतानि च ॥ स्व दातु सुमहच्छक्य दुखमन्यस्य पालनम् । दान वा पालन वेति दानाच्छ्रेयोऽनुपालनम् ॥ स्वदत्ता परदत्ता वा यो हरेत वसुधराम् । पष्टिं वर्षसहस्राणि विष्ठाया जायते कृमि || देवख[हि] विप घोर कालकूटसमप्रभम् । विपमेकाकिन हन्ति देवख पुत्रपौत्रकम् ॥ ( इण्डियन् एण्टिकेरी १२/१३-१६ ) [ एपिग्राफिका इण्डिका, ४।३४०-३४५ ] ' १ 'चतुरवधिक्रम ' यह पाठ मालम पड़ता है ।
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy